Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 440
________________ Paras श्रीप्रवासादयश्च भणिताः, परं न भेदः,तथाऽऽस्तामन्यद् ,असंभव्यपि पारिष्ठापनिकाकारो गृहिणामस्खलितपाठोच्चारवशाङ्गणितः,तथाहि-ननु अयधास्थाचनपरीक्षा परिष्ठापनिकादय आकाराः साधनामेव घटन्ते, ततो गृहिणामयुक्तमेतत , नैवं, यतो यथा गुर्वादयः पारिष्ठापनिकस्यानधिकारिणो नत्सूित्र ४विश्राम । यथा वा भगवतीयोगवाहिनो गृहस्थसंसृष्टाधनधिकारिणोऽपि पारिष्ठापनिकाद्याकारोबारणेन प्रत्याख्यान्ति, अखण्डसूत्रमुच्चारणीय-17 ॥४०६ |मितिन्यायाद्, एवं गृहस्था अपीति न दोषः,इत्यादि प्रथमपश्चाशकवृत्तावित्यादि अनेकविधमनमुत्सूत्रं तन्मने-खरतरमते भव तीति गाथार्थः ॥३॥ अथोभयस्वभावं यदयथास्थानमुत्सूत्रं तदाह| अह जहअजहट्टाणं उभयसहावं हविज तह बुच्छ । अभिवडूढिअंमि सावणि पजोसवणावि ओसवणा ॥२०४॥ - अथ-अनन्तरमधिकन्यूनोत्सूत्रप्ररूपणानन्तरमुभयस्वभावमयथास्थानं यथा भवेत्तथा वक्ष्ये इति पूर्वाद्धं । अथ किं तदित्याह-IKA अभिवार्धिते-अभिवतिसंवत्सरे श्रावणादिमामवृद्धौ कदाचिच्छावणेऽपि-श्रावणमासेऽप्यपश्रवणा-अवगतं श्रावणमागमादिभ्यो यस्याःमा, क्वाप्यागमे सांवत्सरिकप्रतिक्रमणादिपञ्चकृत्यविशिष्टं श्रावणेऽपि पर्युषणापर्व भवतीति श्रवणाभावात् पयुषणायाः अय थास्थानमुत्सूत्रं भवति, तच्चोभयस्वभावं, भाद्रपदो हि पर्युषणायाः स्थानं भवति तत्यागे च न्यूनमुत्सूत्रम् , अस्थानभूते च श्रावणे मतदारोपणमधिकमित्युभयस्वभावमुत्सूत्रमिति गाथार्थः ॥२०४।। अथ यथाऽऽगमोक्तं तथा चाह जणं मवीसराए मासे सेसेहि सत्तरीए पिज्जोसवणा सवणामिमि मासंमि भदवए ।२०५।। यत्-यस्मात् णमित्यलङ्कारे सविंशतिरात्रे मासेऽतिक्रान्ते सप्तत्या च दिनैः शेषः श्रवणामृते-सिद्धान्तोक्तत्वेन श्रवणयोरमृतमिव यस्तस्मिन भाद्रपढ़े मासे पर्युषणा भवति, यदागमः-"ममणे भयवं महावीरे कासाणं सवीसइराए मासे वइकते सचरि राईदिएहिं J॥१०॥ i marAAMHITAHADHIPATENAMIRIMARIHARANSHISHESH in Education tembon For Personal and Private Use Only www. byorg

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498