Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 438
________________ मासकल्पाव्यवच्छेदः श्रीप्रत्रचनपरीक्षा ४विश्राम ॥४०४|| जं मासकप्पअविहार वयं पंचवत्थुए अथितं तेणेव कमेणं नवकप्पा निअमओ नहुणा ॥२०॥ यत् 'मासकल्पाविहारव दितिवचनं पञ्चवस्तुके-पञ्चवस्तुकवृत्तावस्ति-विद्यते तत्तेन क्रमेणैकस्मिन् कस्मिश्चिन्मासकल्पं विधायान्यत्र समीपवत्तिनि ग्रामेऽपि मासकल्पमित्यादिक्रमेण नत्र कल्पाः नियमतो-निश्चयेनाधुना न मन्तीतिभावार्थः, अत एवानपानादीनां दौर्लभ्ये मासकल्पभङ्गो भणितः, यदुक्तं-जह दखिणादीसाए पडिलेहंति तो इमे दोसा-भत्तपाणं न लभंति, अलभते जं | विराहणं पावेंति, एसणं वा पेल्लेति. जं वा मिक्खं अलभमाणा मामकप्पं भजनि"त्ति श्रीआवश्यकपारिछपनिकानियुक्तिप्रान्ते वृत्तावितिगाथार्थः॥२००॥ अथ हेतुमाह... कालपरिहाणिदोसा खित्ताभावेण ऊणया अहवा । अहिए पाडगवसहीसंधारगवच्चयाईहिं ॥२०१।। "कालस्म य परिहाणी संजमजुग्गाई नस्थि खित्ताई । जयणाइ वट्टिअवं न हु जयणा भंजए अंगं ॥१॥" इत्यागमवचनात्कालपरिहाणिदोषात क्षेत्राभावेन ऊनता स्याद् , अयं भावः-दुष्पमकाले नगराणि ग्रामतुल्यानि ग्रामाश्च प्रेतवनोपमा भविष्यंतीति प्रायो मासकल्पयोग्यानि क्षेत्राण्यल्पानि,ततोऽपि चतुर्मासकयोग्यान्यल्पानीतिकृत्वा माऽधिकावस्थानेन कुलादिषु प्रतिबन्धभाजः साधवो-| भूवनिति मासकल्पोऽप्येकत्रकादिदिनैरून एवं कर्तव्य इत्याचरणा कृता, न पुनयुच्छेदधिया यावजीवमेकत्रैवावस्थातव्यमिति कापि दृष्टं श्रुतं वा, तथात्वे चान्यत्र स्थितानां जनानां साधुदर्शनाद्यभावेन कथं धर्मप्राप्तिः स्याद् ?, अथाचरणयोनतायां हेतुमाह'अथवेत्यादि. अथवेत्यपत्रादपदेऽधिकावस्थाने पाटके च सति संस्तारकव्यत्ययादिमिरेकत्र क्षेत्रेऽवस्थातव्यम् , अयं भावः-कदाचिनथाविधग्लान्यादिसद्भावेऽक्षमो विहारादौ पाटकपरावर्त्तनेन तिष्ठति, तत्मामय्यभावे च वसतिपरावर्त्तनेनैवं संस्तारकव्यत्ययेनापि ॥४०४॥ Jain Education Internation For Personal and Private Use Only www. byorg

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498