Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
"
श्रीप्रब. चनपरीक्षा
विश्रामे ॥४०८॥
ImamiINHINIDAlla
च प्रथमा तिथिः प्रमाणमितिवचनं 'जंपतो तिब्रवाणो जिनदत्तः अयथास्थाननोत्सूत्रीतिगाथार्थः ।।२०७॥ अथ मासादिशुद्धौ अयथास्थातनम्वरूपमाह
नोत्सूत्रं बुढे पहमोऽवयवो नपुंसओनिअयनामकज्जेसु । जपणं तकाजकारो इअरोसव्वुत्तमे सुमओ ॥२०॥
वृद्धे-मासादौ वृद्धे सति तदीयः प्रथमोऽवयत्रः, सूर्योदयद्वयस्पर्शिनी तिथिर्ववेत्युच्यते, तत्राद्यसूर्योदयावच्छिनातिथिः प्रथमोऽवयवो द्वितीयोदयाविच्छिना च द्वितीयोऽवयवो भण्यते, यदा चैकस्यां संक्रान्तौ मासद्वयस्योदयः स्यात्तदामासवृद्धिरुच्यते, तत्र प्रथममासोदयावच्छिन्ना संक्रान्तिरेव प्रथमोऽवयवो भण्यते,परस्तु द्वितीय इति, एवं च सति तिथिमासयोराद्ययोरंशयोः प्रथमतिथ्यादिसंज्ञा स्यात् , तत्र प्रथमा तिथिर्मासो वा निजकनामकार्येषु-आषाढादिमासेषु प्रतिपदादितिथिषु चेदं कर्तव्यादिरूपेण स्वस्वनामाङ्कितकृत्येषु नपुंसक इव नपुंसको बोध्यः, यथा हि नपुंसकः स्वापत्योत्पत्तिमधिकृत्यासमर्थस्तथा तत्तनामाङ्कितकृत्येष्वेव प्रथमा तिथिः प्रथमो मासो वा न समर्थः, न पुनः सर्वेष्वपि कार्येषु, नहि नपुंसकोऽपि स्वापत्यं प्रत्यहेतुरपि भोजनादि कृत्यं प्रत्यायहेतुरेवेति,नपुंसकत्वे हेतुमाह 'जण्णं णमित्यलङ्कारे यद्-यस्मादितरो द्वितीयोऽशो द्वितीयतिथ्यादिसंजितस्तत्कार्यकरो-विवक्षितकार्यकरणसमर्थः सर्वोत्तमः-पूर्वावयवापेक्षया प्रधानः सुमतः-सर्वजनसम्मतः, अनादिपरम्परासिद्धोऽने वक्ष्यमाणइत्यर्थः, अयं भाव:-यथा किल विवक्षिता तिथिश्चतुदशी, सा च प्रवचने पाक्षिकपर्वत्वेनामिमता,तस्साच कृत्यं चतुर्थतपः पाक्षिक प्रतिक्रमणं चेत्यादि, तत्कृत्यकरो द्वितीय एवांशी, न. पुनः प्रथमोऽपि, तस्य तत्कृत्यमधिकृत्य नपुंसकवदसामर्थ्याद् , एवं विक्षि-) नो मासो भाद्रपदः,सोऽपि सम्प्रति चतुर्धाविच्छिन्नस्य श्रीसंघस्य पर्युषणापर्वत्वेन प्रवचने प्रतीतः,तस्यापि कृत्यं सर्वसाधुचैवन्दनार
॥४०८||
-
MRIDurati
Jan Education Interno
For Personal and Private Use Only
www.
byorg

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498