________________
"
श्रीप्रब. चनपरीक्षा
विश्रामे ॥४०८॥
ImamiINHINIDAlla
च प्रथमा तिथिः प्रमाणमितिवचनं 'जंपतो तिब्रवाणो जिनदत्तः अयथास्थाननोत्सूत्रीतिगाथार्थः ।।२०७॥ अथ मासादिशुद्धौ अयथास्थातनम्वरूपमाह
नोत्सूत्रं बुढे पहमोऽवयवो नपुंसओनिअयनामकज्जेसु । जपणं तकाजकारो इअरोसव्वुत्तमे सुमओ ॥२०॥
वृद्धे-मासादौ वृद्धे सति तदीयः प्रथमोऽवयत्रः, सूर्योदयद्वयस्पर्शिनी तिथिर्ववेत्युच्यते, तत्राद्यसूर्योदयावच्छिनातिथिः प्रथमोऽवयवो द्वितीयोदयाविच्छिना च द्वितीयोऽवयवो भण्यते, यदा चैकस्यां संक्रान्तौ मासद्वयस्योदयः स्यात्तदामासवृद्धिरुच्यते, तत्र प्रथममासोदयावच्छिन्ना संक्रान्तिरेव प्रथमोऽवयवो भण्यते,परस्तु द्वितीय इति, एवं च सति तिथिमासयोराद्ययोरंशयोः प्रथमतिथ्यादिसंज्ञा स्यात् , तत्र प्रथमा तिथिर्मासो वा निजकनामकार्येषु-आषाढादिमासेषु प्रतिपदादितिथिषु चेदं कर्तव्यादिरूपेण स्वस्वनामाङ्कितकृत्येषु नपुंसक इव नपुंसको बोध्यः, यथा हि नपुंसकः स्वापत्योत्पत्तिमधिकृत्यासमर्थस्तथा तत्तनामाङ्कितकृत्येष्वेव प्रथमा तिथिः प्रथमो मासो वा न समर्थः, न पुनः सर्वेष्वपि कार्येषु, नहि नपुंसकोऽपि स्वापत्यं प्रत्यहेतुरपि भोजनादि कृत्यं प्रत्यायहेतुरेवेति,नपुंसकत्वे हेतुमाह 'जण्णं णमित्यलङ्कारे यद्-यस्मादितरो द्वितीयोऽशो द्वितीयतिथ्यादिसंजितस्तत्कार्यकरो-विवक्षितकार्यकरणसमर्थः सर्वोत्तमः-पूर्वावयवापेक्षया प्रधानः सुमतः-सर्वजनसम्मतः, अनादिपरम्परासिद्धोऽने वक्ष्यमाणइत्यर्थः, अयं भाव:-यथा किल विवक्षिता तिथिश्चतुदशी, सा च प्रवचने पाक्षिकपर्वत्वेनामिमता,तस्साच कृत्यं चतुर्थतपः पाक्षिक प्रतिक्रमणं चेत्यादि, तत्कृत्यकरो द्वितीय एवांशी, न. पुनः प्रथमोऽपि, तस्य तत्कृत्यमधिकृत्य नपुंसकवदसामर्थ्याद् , एवं विक्षि-) नो मासो भाद्रपदः,सोऽपि सम्प्रति चतुर्धाविच्छिन्नस्य श्रीसंघस्य पर्युषणापर्वत्वेन प्रवचने प्रतीतः,तस्यापि कृत्यं सर्वसाधुचैवन्दनार
॥४०८||
-
MRIDurati
Jan Education Interno
For Personal and Private Use Only
www.
byorg