________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
1180911
लोचना २ऽष्टमतपो३ लोच४ सांवत्सरिकप्रतिक्रमण५ लक्षणानि पञ्च कृत्यानि नियतानि तान्यधिकृत्य प्रथमो भाद्रपदो नपुंसक - वदसमर्थः, नपुंसकत्वं च ज्योतिर्विदां प्रतीतमेव यदुक्तं - “यात्राविवाहमण्डनमन्यान्यपि शोभनानि कर्माणि । परिहर्त्तव्यानि बुधैः, | सर्वाणि नपुंसके मासि || १ ||" इति, तस्मात्सर्वोत्तमो द्वितीय एव भाद्रपदोऽधिकर्त्तव्यः एवमष्टम्यादयस्तिथयः कार्त्तिकादयश्च मासा अपि योजनीया इति गाधार्थः || २०८ || अथ परोक्तमुपहास्यवचनमुद्भाव्य दूषयितुं गाधायुग्ममाह
एहिए मासे पुण्णापुण्णायवच्च मच्चुछुहं । तह लभलाहु लोए न होड़ किं जेण सो कीवो १ ॥ २०९ ॥ एवमुवासवयणं नगिणस्स वडलंकि अपि पट परिसं । जं चाउमासपमुहे निअगलपासंपि न मुणेइ || २१० ॥
एतेन प्रागुक्तप्रकारेणाधिके मासे पुण्यं दानादिलक्षणमपुण्यं - हिंसादिलक्षणं पापम् आदिशब्दात् तजन्यं कार्यस्वर्गादिलक्षणमपत्यं - गर्भधरणग्रसचादिलक्षणं मृत्युः पञ्चत्वं क्षुधा उपलक्षणात्तृपादिपरिग्रहः, पुण्यं चापुण्यं चादिर्यस्य पूजादेस्तत्पुण्यापुण्यादि तच्चापत्यं च मृत्युश्च क्षुधा चेति समाहारद्वन्द्वः, तथा लभ्यलाभो लोके किं न भवति ? येन सोऽभिवर्द्धितो मासः क्क़ीबो भण्यते, उपलक्षणाकि समासः काकेन भक्षित इत्येवमुपहास्यवचनं नगस्यालङ्कृतं - वस्त्राभरणादिभिः सर्वाङ्गविभूषितमपि पुरुषं प्रतीव बोध्यं, | यथाहि कश्चिद्भूतात विवस्त्रीभ्य परिभ्रमन् विभूषितमपि पुरुषमुपहसति तथाऽयमपीति भूतार्तत्वे हेतुमाह- 'जं चाउ'त्ति यद्यस्मात् चातुर्मासकप्रमुखे चातुर्मासिकसांवत्सरिककृत्येषु निजगलपाशमपि न जानातीत्यक्षरार्थः भावार्थस्त्वयम् अत्र कश्चिच्छ्राव णिकोऽतिवाचालतया व्रते ननु भो अधिको मासः किं काक्रेन भक्षितः किं वा तस्मिन् मासे साधुदानजिनपूजादिकृत्यजन्यं पुण्यं | न भवति उत हिंसायाश्रवसेवातः पातकं न भवति उत गर्भाधानप्रसवादि न भवत्यथवा ऋणाद्यसंभवः किं वा तन्मासे वृक्षा
Jain Educationa International
For Personal and Private Use Only
अयथास्था
नोत्सूत्रं
112 811
www.jainelibrary.org