SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ UN श्रीप्रवचनपरीक्षा ४विश्रामे ॥४१०॥ अयथास्थानोत्सूत्रं नलगति कस्यचित्पावे यल्लभ्यं तस्य लाभो न भवतीत्याधुपहसन् यक्षावेशोज्झितवसनोऽप्यलंकृतपुरुषं प्रत्युपहसभिवावगन्तव्यः, कथमन्यथा पञ्चभिर्मासैश्चतुर्मासकं त्रयोदशभिर्मासैदशमासात्मक संवत्सरममिवर्द्धितवर्षे ब्रुवाणोऽपीथमत्रपोऽभविष्यत् , ननु सर्वत्राप्यागमे "चउण्हं मासाणं अटुण्डं पक्खाणं" इत्यादि तथा "चारसण्डं मासाणं" इत्यादि पाठ एवोपलभ्यते,न पुनस्तत्स्थाने कापि | "पंचण्डं मासाणं दसहं पक्खाणं" इत्यादि, तथा "तेरसण्हं मासाणं छबीसहं पक्खाणं" इत्यादिपाठ इति, तस्मादागमबलेनैव प श्रमिरपि मासैश्चतुर्मास्येव त्रयोदशमासैश्च संवत्सर एव स्वीक्रियते इतिचेचित्रं, पन्नगवदनेऽप्यमृतबुद्दोद्भवः, नहि काप्यागमे | 'भद्दवयसुद्धपंचमीए पजोसवइति पाठवत् "अभिवइढिअवरिसे सावणसुद्धपंचमीए पजोसचिजति"त्ति पाठ उपलभ्यते इति, किं काकेनाधिको मासो भक्षित इति वैधर्मिकवचनमेव बोध्यं, तस्माद्यथा चतुर्मासाद्यपेक्षयाधिको मासो न प्रमाणं तथा स्थविरनवकल्पविहारादौ 'आमाहे मासे दुपया' इत्यादिसूर्यचारे तथा लोकेऽपि शुद्धवर्षान्तरभाविषु नियतवासादिप्रतिबद्धाक्षततृतीयादीपोत्सवादिपु पर्वस्वप्यधिको मासो न प्रमाणतया व्यवहीयते, तस्मात्तात्पर्यमाह-यत्कृत्य प्रतिमासं नामग्राहं नियतकृत्यं तत् तस्मिन्नेव मासे विधेयं, नान्यत्रेति, विवक्षया तिथिवन्यूनाधिकमासोऽप्युपेक्षणीयः, अन्यत्र तु गण्यतेऽपि, तथा हि-विवक्षितं| |हि पाक्षिकप्रतिक्रमणं तचतुर्दश्यां नियतं, सा च यद्यमिवर्द्धिता तदा प्रथमां परित्यज्य द्वितीयापि कर्तव्या, दिनगणनायां त्वस्या | अन्यासां वा वृद्धौ संभवन्तोऽपि षोडश दिनाः पञ्चदशैव गण्यन्ते, एवं क्षीणायां चतुर्दशापि दिनाः पञ्चदशैवेतिबोध्य, तद्वदत्रापि |विवक्षितं कृत्यं सांवत्सरिप्रतिक्रमणादि, तच मासमधिकृत्य भाद्रपदे नियतं, स च यद्यमिवर्द्धितस्तदा प्रथम भाद्रपदं परित्यज्य द्वितीयोऽधिकर्तव्यः, दिनगणनायां त्वस्यान्यस्य वा मासस्य वृद्धौ संभवन्तोऽप्यशीतिदिनाः पञ्चाशदेव गण्यन्ते, यथा परस्या ॥४१०॥ For Person Piese
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy