SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥४११॥ प्यभिमता पञ्चमास्यपि चतुर्मासीतयेति, यदुक्तं साधुदानादिपुण्यकृत्यं तच्च न मासनियतं, किंतु दिनमात्रप्रतिबद्धं, तच्च यं कश्चन | LES दिनमवाप्यापि कर्त्तव्यमेव, तत्रापि क्षणविशेषनियतत्वेन,रात्रिकदेवसिकप्रतिक्रमणयोरपि निरालम्बनं जिनोक्तवेलामतिक्रम्य परा- नोत्सूत्र वयं वा करणेऽनाज्ञैव, पाक्षिकदैवसिककृत्याद्यपेक्षया तु प्रथमोऽपि मासः प्रमाणमेव, मासकुक्षिनिपतितत्वात्पाक्षिकदेवसिककृत्यादेः, पातकंतु प्रतिपाणिनं प्रतिसमय तथाविधाध्यवसायादिसामग्यनुरूपमुत्पद्यते,अपत्यमृत्युक्षुधादीनां तु मासादिवृहत्कालापेक्षा दूरे,समयस्याप्यपेक्षा नास्ति,अन्यथा मनुष्यक्षेत्रादहिवर्तिनां तिर्यग्देवादिजन्तूनां तदभावापत्तः,तत्र समयादिरूपस्य कालस्या| भावादित्यादि स्वयमेव पर्यालोच्य बालचेष्टितं परिहर्तव्यमितिगाथायुग्मार्थः।।९।।२१०॥ अथ पराभिप्रायेणाशय पयितुमाह-- णणु बीएवि पमाणं भवए तस्स कज्जमवि दुगुणं । अपमाणे उवहासोइहंपि किं कायमुहवडिओ?॥२१॥ ननु द्वितीये भाद्रपदे प्रमाणे तस्य भाद्रपदस्य कार्य सांवत्सरिकप्रतिक्रमणादि तदपि द्विगुणं स्यात् , द्वयोरपि भाद्रपदयोः | सांवत्सरिकादि कृत्यं युक्तं भवेदित्यर्थः, अप्रमाणे उपहासस्त्वदुद्भावितः किमधिको मासः काकेन भक्षित इत्यादिलक्षण इहापिद्वितीयमासस्याप्रामाण्ये वक्तव्ये किं काकमुखपतित इत्यक्षरार्थः, भावार्थस्त्वयं-खरतरेण भाद्रपदे वृद्धे प्रथम एव मासः प्रमाणतयाऽभ्युपगतः, तत्र खरतर एव प्रष्टव्यः-ननु भो श्रावणिक द्वितीयो भाद्रपदः प्रमाणमुताप्रमाणं वेति विकल्पद्वयी, अत्र प्रमाणमितिचेत् तर्हि प्रथमभाद्रपद इव द्वितीयेऽपि भाद्रपद पर्युषणाकृत्य कर्त्तव्यं भवेद् , अप्रामाण्ये च काकभक्षणायुपहासस्त्वदु-IN भावितोऽपि किं काकेन भक्षित इत्युपहासस्यैवोपहासो भवद्गलपाशकल्प इतिगाथार्थः ॥२११॥ अथाभिवड़िते मामादौ यस्य ) प्रामाण्यं तदाह ॥४११२॥ AMUHIRMANENainine ManARSIte in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy