________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४११॥
प्यभिमता पञ्चमास्यपि चतुर्मासीतयेति, यदुक्तं साधुदानादिपुण्यकृत्यं तच्च न मासनियतं, किंतु दिनमात्रप्रतिबद्धं, तच्च यं कश्चन | LES दिनमवाप्यापि कर्त्तव्यमेव, तत्रापि क्षणविशेषनियतत्वेन,रात्रिकदेवसिकप्रतिक्रमणयोरपि निरालम्बनं जिनोक्तवेलामतिक्रम्य परा- नोत्सूत्र वयं वा करणेऽनाज्ञैव, पाक्षिकदैवसिककृत्याद्यपेक्षया तु प्रथमोऽपि मासः प्रमाणमेव, मासकुक्षिनिपतितत्वात्पाक्षिकदेवसिककृत्यादेः, पातकंतु प्रतिपाणिनं प्रतिसमय तथाविधाध्यवसायादिसामग्यनुरूपमुत्पद्यते,अपत्यमृत्युक्षुधादीनां तु मासादिवृहत्कालापेक्षा दूरे,समयस्याप्यपेक्षा नास्ति,अन्यथा मनुष्यक्षेत्रादहिवर्तिनां तिर्यग्देवादिजन्तूनां तदभावापत्तः,तत्र समयादिरूपस्य कालस्या| भावादित्यादि स्वयमेव पर्यालोच्य बालचेष्टितं परिहर्तव्यमितिगाथायुग्मार्थः।।९।।२१०॥ अथ पराभिप्रायेणाशय पयितुमाह-- णणु बीएवि पमाणं भवए तस्स कज्जमवि दुगुणं । अपमाणे उवहासोइहंपि किं कायमुहवडिओ?॥२१॥
ननु द्वितीये भाद्रपदे प्रमाणे तस्य भाद्रपदस्य कार्य सांवत्सरिकप्रतिक्रमणादि तदपि द्विगुणं स्यात् , द्वयोरपि भाद्रपदयोः | सांवत्सरिकादि कृत्यं युक्तं भवेदित्यर्थः, अप्रमाणे उपहासस्त्वदुद्भावितः किमधिको मासः काकेन भक्षित इत्यादिलक्षण इहापिद्वितीयमासस्याप्रामाण्ये वक्तव्ये किं काकमुखपतित इत्यक्षरार्थः, भावार्थस्त्वयं-खरतरेण भाद्रपदे वृद्धे प्रथम एव मासः प्रमाणतयाऽभ्युपगतः, तत्र खरतर एव प्रष्टव्यः-ननु भो श्रावणिक द्वितीयो भाद्रपदः प्रमाणमुताप्रमाणं वेति विकल्पद्वयी, अत्र प्रमाणमितिचेत् तर्हि प्रथमभाद्रपद इव द्वितीयेऽपि भाद्रपद पर्युषणाकृत्य कर्त्तव्यं भवेद् , अप्रामाण्ये च काकभक्षणायुपहासस्त्वदु-IN भावितोऽपि किं काकेन भक्षित इत्युपहासस्यैवोपहासो भवद्गलपाशकल्प इतिगाथार्थः ॥२११॥ अथाभिवड़िते मामादौ यस्य ) प्रामाण्यं तदाह
॥४११२॥
AMUHIRMANENainine ManARSIte
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org