SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ अयथास्थानोत्सूत्र श्रीप्रवधनपरीक्षा ४विश्रामे ॥४१२॥ | जं रविउदयं लहिउं समप्पईजातिही अजोमासो सोखलु उदयोतन्नामंकियकज्जेसुपवरतमो ॥२१२॥ यं व्युदयं-मूर्योदयं लब्ध्वा-प्राप्य या तिथिः-प्रतिपदादिलक्षणा यां सूर्यसंक्रांति प्राप्य यो वा मासः श्रावणादिः समाप्यते तन्नामावितकार्येषु-तिथिमासनियतकार्येषु प्रवरतमः-अतिप्रधानः, तदुदयसंयुक्ता तिथिर्मासो वा प्रमाणतयाऽभ्युपगन्तव्य इतिगाथार्थः ॥२१२॥ अथोक्तप्रकारेण तिथिपातेऽपि गतिर्दर्शितैवेत्याह। तेणं तिहिपडणे पुण पुवा न य उत्तरा य पवरतिही। किं संबंधाभावे लन्भं लंभिजए किंची ॥२१३॥ येन कारणेन तिथ्यादेः समाप्तिसूचकोदयः प्रधानस्तेन कारणेन तिथिपतने-तिथिक्षये पुनः पूर्वा तिथिर्युक्ता, न च प्रवरतिथिरप्युत्तरा-अग्रेतना, चतुर्दशीपाते त्रयोदशी ग्राह्या, न पुनः पूर्णिमादिरित्यर्थः, अत एव वृद्धप्रवादागतं श्रीउमास्वातिवाचकवचनं | यथा "क्षयेपूर्वी तिथिः कार्या, वृद्धी कार्या तथोत्तरा। श्रीमद्वीरस्य निर्वाणं, कार्य लोकानुसारतः ॥१॥ इति, यतस्त्रयोदश्यां द्वयोरपि तिथ्योः ममाप्तत्वेन चतुर्दश्या जपि समाप्तिसूचकः स सूर्योदयः संपन्न एव,अथोत्रा न ब्राह्येत्यत्रोत्तरार्द्धन हेतुमाह-'किं संबंधे'त्यादि, संबन्धाभावेऽपि किंचित्कि लभ्यं लभ्यते ?, अपि तु न लभ्यते इत्यर्थः, चतुर्दश्याः संवन्धस्तु त्रयोदश्यामेव वर्तते, न पुनः पञ्चदश्यामपि, तत्र चतुर्दशीसंवन्धगन्धस्याप्यभावाद् , अत एव विधिप्रपायामपि "जया पखिआए पवतिही पडइ | तया पृवतिही चेव घेत्तवा, न उत्तरा,तब्भोगगन्धस्सवि अभावा"त्ति, एतच्च घुणाक्षरन्यायेन सम्यग पतितम् ,अन्यथा चतुर्मासकचतुर्दशीपाते पूर्णिमैव ग्राह्येत्यादि कथमवक्ष्यन् ?, लोकेऽपि भो देवदत्त यज्ञदनलभ्यं त्वं देहीति वक्तुमपि न शक्यते, तथात्वे च जगद्व्यवस्थाविप्लवः प्रमज्यतेति, अत एव "जड़ तंमि दिणे चउद्दसी तो पकखि चाउम्मासि वां, अह न तो देवसिअं tHITAHININEmithal ॥४१२।। main in Education Intematon For Personal and Private Use Only www.jinyong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy