SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे | ४१३॥ चेत्यादि जिनवल्लभेन पोषधविधिप्रकरणे भणितं, किं च विधिप्रपायां चतुर्मासचतुद्दश्याः पाते पूर्णिमोक्ता,सांप्रतीनेस्तु चतु. तिथिमासदशीमात्रस्थाने पूर्णिमामावास्यो गृह्यन्ते इति तचित्रं, तस्मादुत्तरत्र दिने क्षीणतिथेः संबन्धाभावात् न तत्तिथिलभ्यं लभ्यते विचारः इतिगाथार्थः ॥२१३।। अथ पराशयस्य कुत्सितत्वमुद्भाव्य तिरस्करोति____ वुड्ढीप पुण पढमा पुण्णा हाणीइ मूलओगलिआ । इअवयणं दुब्वयणं सोअवं नेव निउणेहिं ।।२१४॥ | बदौ पुनः प्रथमा तिथिः पूर्णा हानौ च मूलतोऽपि गलिता इति वचनं दुर्वचनं-मृषाभाषणं न निपुणः श्रोतव्यं, किन्तु अपक यितव्यमितिगाथार्थः ॥२१४।। अथाश्रोतव्ये हेतुमाह- . 'जम्हा तीएऽवयवो पहाणुदयसंजुओ अ बीअदिणे। हीणा पुण पुत्व दिणे पुण्णा पण्णेहिं दित्ति ॥२१५॥ | यस्मात्कारणात् 'तीए'त्ति तस्या एवं तिथेः प्रधानोदयसंयुक्तोऽवयवो द्वितीये दिने वर्तते, हीना पुनः पूर्वदिने पूर्णा वर्तते, नहि हीनत्वं नाम तिथे शः, किंतु यदा घटिकाद्वयमिता त्रयोदशी चतुर्दशी च चतुष्पञ्चाशदादिघटिकामिता स्यात्तदा तस्यास्तिथेहीनत्वं प्रतिपद्यते, तया पप्टिपटिकामितस्य च्यादेवारस्य पूर्नेरभावाद , एवंविधा च पूर्णा प्राजैः-पण्डितैः ज्योतिःशावनिपुणेदृष्टेतिगाथार्थः ।।२१।। अथ तिथानौ खरतरम्यादजरतीयमाह-- . ... अट्टमिपडणे सत्तमिचउदसिपडणे अपुण्णिमापमुहा। इअ अद्धजरइकुक्कुरि कीड जिणवत्तनिलयंमि ॥२१॥ अष्टमीपतने सप्तमी चतुर्दशीपातेच पूर्णिमाप्रमुखाः पूर्णिमामावास्य इति अर्द्धजरतिकुक्कुरी जिनदत्तनिलयंमि-जिनदत्तगृहे || जीडतीति, अयं भावः-यदाऽष्टम्यादितिथिः पतति तदाऽष्टम्यादिसंबन्धि कृत्यं सप्तम्यामष्टमीतिधिया क्रियते, चतुर्दशीपाते चतुर्दश्यां ॥४१३॥ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy