________________
श्रीप्रवचनपरीक्षा ४विश्रामे | ४१३॥
चेत्यादि जिनवल्लभेन पोषधविधिप्रकरणे भणितं, किं च विधिप्रपायां चतुर्मासचतुद्दश्याः पाते पूर्णिमोक्ता,सांप्रतीनेस्तु चतु.
तिथिमासदशीमात्रस्थाने पूर्णिमामावास्यो गृह्यन्ते इति तचित्रं, तस्मादुत्तरत्र दिने क्षीणतिथेः संबन्धाभावात् न तत्तिथिलभ्यं लभ्यते विचारः इतिगाथार्थः ॥२१३।। अथ पराशयस्य कुत्सितत्वमुद्भाव्य तिरस्करोति____ वुड्ढीप पुण पढमा पुण्णा हाणीइ मूलओगलिआ । इअवयणं दुब्वयणं सोअवं नेव निउणेहिं ।।२१४॥ | बदौ पुनः प्रथमा तिथिः पूर्णा हानौ च मूलतोऽपि गलिता इति वचनं दुर्वचनं-मृषाभाषणं न निपुणः श्रोतव्यं, किन्तु अपक
यितव्यमितिगाथार्थः ॥२१४।। अथाश्रोतव्ये हेतुमाह- . 'जम्हा तीएऽवयवो पहाणुदयसंजुओ अ बीअदिणे। हीणा पुण पुत्व दिणे पुण्णा पण्णेहिं दित्ति ॥२१५॥ | यस्मात्कारणात् 'तीए'त्ति तस्या एवं तिथेः प्रधानोदयसंयुक्तोऽवयवो द्वितीये दिने वर्तते, हीना पुनः पूर्वदिने पूर्णा वर्तते, नहि हीनत्वं नाम तिथे शः, किंतु यदा घटिकाद्वयमिता त्रयोदशी चतुर्दशी च चतुष्पञ्चाशदादिघटिकामिता स्यात्तदा तस्यास्तिथेहीनत्वं प्रतिपद्यते, तया पप्टिपटिकामितस्य च्यादेवारस्य पूर्नेरभावाद , एवंविधा च पूर्णा प्राजैः-पण्डितैः ज्योतिःशावनिपुणेदृष्टेतिगाथार्थः ।।२१।। अथ तिथानौ खरतरम्यादजरतीयमाह-- . ... अट्टमिपडणे सत्तमिचउदसिपडणे अपुण्णिमापमुहा। इअ अद्धजरइकुक्कुरि कीड जिणवत्तनिलयंमि ॥२१॥
अष्टमीपतने सप्तमी चतुर्दशीपातेच पूर्णिमाप्रमुखाः पूर्णिमामावास्य इति अर्द्धजरतिकुक्कुरी जिनदत्तनिलयंमि-जिनदत्तगृहे || जीडतीति, अयं भावः-यदाऽष्टम्यादितिथिः पतति तदाऽष्टम्यादिसंबन्धि कृत्यं सप्तम्यामष्टमीतिधिया क्रियते, चतुर्दशीपाते चतुर्दश्यां ॥४१३॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org