________________
जयथास्थान नोत्सूत्र
श्रीप्रचचनपरीक्षा ४विश्रामे ॥४०७॥
| संसहि वासावासं पोसवेति"त्ति श्रीसमवायाङ्ग,एवं चागममर्यादया पर्युषणाव्यतिकरः श्रावणवृद्धौ भाद्रपद भाद्रपदवृद्धौ च द्विती- यभाद्रपद एव पर्युषणा सिस्पति, अन्यथा 'सत्तरि राईदिएहि सेसे हिन्ति प्रवचनवाधा स्यात्, नन्वेवं 'सवीसइराए मासे वइकते नि | प्रवचनवाधाऽपि कि दृक्पथं नावतीर्णेतिचेन्मैवं, तत्र प्रवचनबाधागन्धस्याप्यभावान् यतोऽभिवद्धितो मासोगिपरत्र वा दिनगणनापंक्तौ नोपन्यस्यते, कालचूलकत्वाद् ,अन्यथा कार्तिकसितचतुर्दश्यां चतुर्मासकप्रतिक्रान्त्या "पंचण्हं मासाहं दसण्हं पक्खाणं पंचासुत्तरसयराइंदिआणं" इत्यादि चातुर्मासिकक्षामणकालपाकः, तथा तेरसण्हं मासाणं छब्बीसहं पकवाणं तिण्णिसयनउइराइंदिआणमित्यादि सांवत्सरिकक्षामणकालापकश्च वक्तव्यो भवेत; नच तवाप्यनिष्टमिति भाद्रपद एव पयुषणा आगमसिद्रेतिगाथार्थः ॥२०५।। अथोक्तमेव दृढयति--
जह चाउमासिआई कत्तिअमासाइमासनिअयाई ।तह महवप मासे पज्जोसवणावि जिणसमए । २०६॥ .. यथा चातुर्मासकानि कार्तिकमासादिमासा:-कात्तिकफाल्गुनाषाढमासास्तैः सह नियतानि-नियमितानि, कार्तिकचतुर्मासकं कार्तिकसितचतुर्दश्यामेब, फाल्गुनचतुर्मासकं फाल्गुनमास एव आषाढचतुर्मासकं त्वाषाढमास एवेति नियतमासप्रतिबद्धानि तथा |पर्युषणापि जिनसमये-जिनसिद्धान्ते भाद्रपद एव मासे नियता चतुर्मासकवत्पर्युषणापि मामनियनेत्यर्थ इति गाथार्थः॥२०॥अथ मासनियते पर्युषणापर्वणि जिनदत्तः कीदृग् संपन्न इत्याह
मासाइमि वुड्ढे पढमोऽवयवो पमाणमिअ वयणे । जपतो जिणदत्तो अजहट्टाणेण उस्सुत्ती ॥२०७॥ ...मासादौ वृद्धे आदिशब्दात्तिथिरिति मासतिथ्योवृद्धौ सत्यां प्रथमोऽवयवः प्रमाणम् ,आषादादिमासवृद्धौ प्रथमो मासः तिथिद्धौ
BENIMS TUPart FouTIPATIONSHAINSTAGalines
TEHATION
H||४०७॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org