Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 449
________________ तिथिमासविचारः श्रीप्रव- कायहेतुरित्यर्थः, शेषः पुनस्तिथ्यादेवयवः मञ्जरीपर्यन्तसहकारसमः फलसाधको, विवक्षितफलरूपस्याभिमततिथ्यादेहेतुमात्र एवेचनपरीक्षा त्यर्थः, समये-स्वसमये परसमये च, एतावता तिथिवृद्धौ द्वितीया तिथिः मासवृद्धौ च द्वितीयो मासो विवक्षिततिथ्यादेवृक्षकल्प४विश्रामे स्य फलसदृशो मनुष्यकल्पानाममिमतः, शेषस्तु आस्तां विशिष्टचेतना मनुजाः, प्रशस्तवनस्पतयोऽपि सहकारादयः सूर्यसंक्रान्ति॥४१५॥ DICHAR प्रथमं मासं परित्यज्य द्वितीयमास एव पुष्पफलादिकं प्रयच्छन्ति,यदागमः-"जइ फुल्ला कणिआरया चूअग अहिमासयंमि घुटुंमि। तुह न खमं फुल्लेउं जह पञ्चंता करंति डमराई ॥१॥"ति श्रीआव०नि०(१२५५) यस्तु वृद्धौ प्रथमं मासं प्रमाणयति स च प्रशस्तवनस्पतिष्वपि नान्तर्भावनीयः, यतो वनस्पतिभ्य उद्धृत्यावाप्तमनुजभवो मोक्षमपि याति, अयं तु नियमादनन्तसंसार्यवेति गाथार्थः ॥२१८॥ अथ लोकव्यवहारमाहजम्हा लम्मा अहिअंन देह दित्तोवि दायगो कोऽवि । तत्थवि पुराणरीई लोअववहारओ णेया॥२१९॥ यस्मात्कारणाहीप्तोऽपि-दीप्तिमानपि दायको लभ्यादधिकं न कोऽपि ददाति, अर्थान दापयत्यपि कोऽपि कारणिकः, तत्रापि लोकव्यवहारतः पुराणरीतिया-पूर्व यया रीत्या देयलभ्यादिव्यवहार आसीनयैव रीत्याऽधुनापि न्यायप्राप्ती व्यवहागे भवेत , नान्यथेतिगाथार्थः ॥२१९॥ अथ तिथिविपये पूर्वरीतिमाह-- पुर्व रबिउदयजुआ एगा घडिआवि लब्भलाहगरी। अण्णावि ताववेकवाजुत्ता किं पिहिअपेष्टाए ? ॥२२०॥ पूर्वम्-अनादिकालतोऽद्य यावत् रव्युदययुता एकापि घटिका लम्यलाभकारी आसीद् , ग्राह्यदायिकाऽभूदित्यर्थः, तत्रत्यं तावत्पाक्षिककृत्यं चतुर्थादि, पाक्षिकत्वेन चाभिमता चतुर्दशी, मा चैकघटिकामिताऽपि समाप्तिसूचकम्योदययुता पाक्षि PIRIMADIRAININDIA NATURELIMINISTRATI ॥४१५॥ Jan Education Intematon For Personal and Private Use Only www.jinyong

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498