________________
तिथिमासविचारः
श्रीप्रव- कायहेतुरित्यर्थः, शेषः पुनस्तिथ्यादेवयवः मञ्जरीपर्यन्तसहकारसमः फलसाधको, विवक्षितफलरूपस्याभिमततिथ्यादेहेतुमात्र एवेचनपरीक्षा
त्यर्थः, समये-स्वसमये परसमये च, एतावता तिथिवृद्धौ द्वितीया तिथिः मासवृद्धौ च द्वितीयो मासो विवक्षिततिथ्यादेवृक्षकल्प४विश्रामे
स्य फलसदृशो मनुष्यकल्पानाममिमतः, शेषस्तु आस्तां विशिष्टचेतना मनुजाः, प्रशस्तवनस्पतयोऽपि सहकारादयः सूर्यसंक्रान्ति॥४१५॥ DICHAR
प्रथमं मासं परित्यज्य द्वितीयमास एव पुष्पफलादिकं प्रयच्छन्ति,यदागमः-"जइ फुल्ला कणिआरया चूअग अहिमासयंमि घुटुंमि। तुह न खमं फुल्लेउं जह पञ्चंता करंति डमराई ॥१॥"ति श्रीआव०नि०(१२५५) यस्तु वृद्धौ प्रथमं मासं प्रमाणयति स च प्रशस्तवनस्पतिष्वपि नान्तर्भावनीयः, यतो वनस्पतिभ्य उद्धृत्यावाप्तमनुजभवो मोक्षमपि याति, अयं तु नियमादनन्तसंसार्यवेति गाथार्थः ॥२१८॥ अथ लोकव्यवहारमाहजम्हा लम्मा अहिअंन देह दित्तोवि दायगो कोऽवि । तत्थवि पुराणरीई लोअववहारओ णेया॥२१९॥
यस्मात्कारणाहीप्तोऽपि-दीप्तिमानपि दायको लभ्यादधिकं न कोऽपि ददाति, अर्थान दापयत्यपि कोऽपि कारणिकः, तत्रापि लोकव्यवहारतः पुराणरीतिया-पूर्व यया रीत्या देयलभ्यादिव्यवहार आसीनयैव रीत्याऽधुनापि न्यायप्राप्ती व्यवहागे भवेत , नान्यथेतिगाथार्थः ॥२१९॥ अथ तिथिविपये पूर्वरीतिमाह-- पुर्व रबिउदयजुआ एगा घडिआवि लब्भलाहगरी। अण्णावि ताववेकवाजुत्ता किं पिहिअपेष्टाए ? ॥२२०॥
पूर्वम्-अनादिकालतोऽद्य यावत् रव्युदययुता एकापि घटिका लम्यलाभकारी आसीद् , ग्राह्यदायिकाऽभूदित्यर्थः, तत्रत्यं तावत्पाक्षिककृत्यं चतुर्थादि, पाक्षिकत्वेन चाभिमता चतुर्दशी, मा चैकघटिकामिताऽपि समाप्तिसूचकम्योदययुता पाक्षि
PIRIMADIRAININDIA NATURELIMINISTRATI
॥४१५॥
Jan Education
Intematon
For Personal and Private Use Only
www.jinyong