________________
श्रीप्रव चनपरीक्षा
४ विश्रामे
||४१६ ॥
Jain Educationa
|ककृत्पदायिकाऽऽसीद्, एतच परस्याप्यभिमतम् अधुनापि तावदपेक्षायुक्ता यथा पूर्वमेकाऽपि घटिका सूर्योदययुता पाक्षिककृत्यादिहेतुरासीत्तथेदानीमपि द्वितीयदिने तादृशी तु तिथिरस्त्येव अतस्तावत्या एवापेक्षा युक्ता, किं पिहितमञ्जूषाकल्पया | प्राचीनया तिथ्या स्यात् ? न किमपीत्यर्थ इतिगाथार्थः ॥ २२० ॥ अथ पूर्वरीतिलोपे यत् स्यात्तदाह-
लब्भाहिलाहकखी अदत्तमवि मुद्दिअंपि मंजूलं । गिव्हंतो सो तेणुव निग्गहं दारुणं लहइ ॥ २२१ ॥ १. लभ्याधिकलाभाकाङ्क्षी अदत्तामपि मुद्रितां मञ्जूषां गृहन सन् स्तेनवत्-चौरवद् दारुणं निग्रहं लभते, अयं भावः- अद्या खिलदिनं यावचतुर्दशी, सा. च लभ्याधिकफलदायिनी भवत्वितिभृगालकदाशया नियतकृत्यमधिकृत्याकिञ्चित्करत्वेनादसा-नाज्ञसा आशामात्र फलजनकत्वेन मुद्रितमञ्जूषाकल्पा पूर्वा तिथिस्तां च गृह्णन चौरवद्दारुणं शूलिका रोपणकल्पमनन्तसंसारपरिभ्रमणं लभते इतिगाथार्थः ॥ २२१|| अथ प्रकृते योजयति—
तुम्हा तिहिब मासो पुत्रो पुग्वृत्तजुत्तिविसओत्ति । सुणिऊण बीअमासो णेओ णिअणामकज्ज करो ।। २२२ ।। यस्मात्पूर्वोक्तं तस्मात्तिथिवदभिवर्द्धितायां तिथौ या पूर्वा तिथिस्तद्वत् पूर्वो मासोऽपि पूर्वोक्तयुक्तिविषय इति ज्ञात्वा द्वितीयमामी भाद्रपदादिलक्षणो निजनामकार्यकरः पर्युषणा भाद्रपदे कार्तिकचतुर्मास कार्त्तिके इत्यादि निजमानाङ्गितानि यानि कार्याणि तेषां करो ज्ञेय इति गाथार्थः ||२२२|| अथ पुनरप्ययथास्थानमुत्सूत्र माह
इरिआए पडिकमणं पच्छा सामाइअंमि अजहपयं । भासतो उम्मतो न मुणष्ट समयाइपर मत्थं ॥२३॥ मामाग्रि श्रावकाणां सामायिकक्रियायामीर्यापथिकायाः प्रतिक्रमणं पश्चात सामायिकोञ्चारानन्तरमित्यर्थः, एतच्चायथापदं
For Personal and Private Use Only
तिथिमासविचार:
।।४१६।।
www.jainelibrary.org.