SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव- चनपरीक्षा ४विश्राम ॥४१७॥ अयथास्थानं भापमाण उन्मत्त इव-देवतायत्त इव न जानाति समयादिपरमार्थ-सिद्धान्तपरम्परादिरहस्यमिति गाथार्थः ॥ २२३।। र्यापाथिअथ समयादिपरमार्थमाह काविचारः चित्तविमोहिनिमित्तं मणिआ इरिआ महानिसीहमि । न य कत्थवि सामाअं असुद्धचित्तण कायवं ।।२२४॥ चित्तविशोधिनिमित्तमर्या-ईपिथिकाप्रतिक्रमणं श्रीमहानिशीथे भणिता, तथाहि-"से भयवं! जहुत्तविणओवहाणेण पंचमंगलमहासुअखंधमहिज्जित्ताणं पुत्राणुपुत्रीए पच्छाणुपुबीए अणाणुपुबीए सरवंजणमत्तबिंदुपयकखरविसुद्धं थिरपरिचिों काऊण महता पबंधेण सुत्तं अत्थं च विण्णाय तओ णं किमहीएजा.गोअमा! इरिआवहि,से भयवं ! केण अटेणं एवं वुच्चति जहाणं पंचमंगलमहासुअखंधमहिन्जित्ताणं पुणो इरियावहिअं अहीए ?, गोअमा! जे एस आया गमणागमणाइपरिणामपरिणए अणेगजीवपाणभृअसत्ताणं अणीव उत्तपमते संघट्टणअवदावणकिलामणं काऊण अणालोइअअपडिकते चेव असेसकम्मक्खयट्टयाए किंची चिइदंणमज्झाणाइएमु अभिरमेजा तया से एगग्गचित्ता समाही भवेजा न वा,जओणं गमणागमणाइअणेगअण्णवावारपरपरिणामासत्तचिनयाए केइ पाणी तमेव भावंतरमच्छिडिअ अहवझवसिए किंचि कालं खणं विरत्तेआ,ताहे तं तस्स फलेण विसंवएजा, जया उण कहिंचि अण्णाणमोहमायादोसेण सहसा एगिदिआणं संघट्टणं परिआवणं वा कयं हवेज्जा तया य पच्छा हा हा हा दुटु कयमम्हेहिंति घणरागदोसमोहमिच्छत्तण्णाणधेहि अदिट्टपरलोगपञ्चवाएहि कूरकम्मनिग्धिणेहिंति परमसंवेगमावण्णे सुपरिप्फुडं आलोइत्ताणं निंदित्ताणं गरहित्ताणं पायच्छित्तमणुचरित्ताणं निस्सल्ले अणाउलचित्ते अमुहकम्मक्खयट्ठा किंचि आयहि चिडवंदगाइ अणुढेजा, नया नयट्टे चेव उवउत्ते से हवेज्जा, जया तम्म णं परमेगग्गचित्तसमाही हवेज्जा नया चेव सबजगजीवपाणभू-11॥४१७॥ Tom Jan Education Interno For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy