SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्राम ॥४१८॥ र्यापाथि| काविचारः अमत्ताणं जहिटफलसंपत्ती हवेज्जा, ता गोअमा! अपडिकंताए इरिआवाहआए न कप्पड़ चेव काउं किंचिवि चिइवंदणसज्झाणा- इअं फलासायममिक्खुगाणं, एएण?णं गोअमा! एवं बुचइ-जहाणं गोअमाः समुत्तत्थोभयं पंचमंगलं थिरपरिचिअंकाऊण तओ इरिआवहिअं अज्झीए, से भयवं : कयराए विहीए तमिरिआवहिअमहीए?,गोअमा! जहा णं पंचमंगलमहासुर्खधंति (१९-२०) श्रीमहानिशीथतृतीयाध्ययने,उपलक्षणाद् ईर्यापथप्रतिक्रमणमकृत्वा नान्यत्किमपि कुर्यात्तदशुद्धतापत्ते"रिति श्रीहरिभद्रीयदशवकालिकवृत्तिरपि, न च क्वापि मामायिकमशुद्धचित्तेन कर्त्तव्यम् , अयं भावः-यावदीर्याप्रतिक्रान्तिप्रतिबद्धं बृहच्चैत्यवन्दनादि धर्मानुष्ठानं श्रीमहानिशीथोक्तप्रयोजनया ईर्याप्रतिक्रान्त्या चित्तशुद्धिं विधायैव कर्तव्यं, सामायिक पुनरशुद्धेनैव चित्तेन कर्तव्यमित्येवं क्वाप्यागमेऽनुपलम्भात , तथा परम्पराया अप्यभावायुक्तिक्षमत्वाभावाच्च कथं सामायिके पश्चादीर्येति गाथार्थः ॥२२४॥ अथ परः शङ्कते आहावस्मयचुग्णिप्पमुहेसु करेमिभंतच्चाइ । काऊण य सामों पच्छा इरिअत्ति पयडवयं ॥२२५|| आह पर:- ननु भो आवश्यकचूर्णिप्रमुखेषु-श्रीआवश्यकचूर्णिवृत्तिपञ्चाशकवृत्तियोशशास्रवृत्तिनवपदप्रकरणवृत्तिश्रावक-| दिनकृत्यवृत्तिश्राद्धविधिप्रमुखेपु 'करेमि भंते'इत्यादि यावत मामाइअं काऊण पच्छा इरिआवहिआए पडिकमइत्ति प्रकटवचःस्पष्टवचनमागमे विद्यत एवेति. तत्र श्री आवश्यकचूर्णियथा "मामाइ नाम सावज्जोगपरिवजणं निरवजजोगपडिसेवणं च, तं सावएण कथं काय?,मो दुविहो-इदि पत्तो अणिदि पत्तो अ,जो सो अणिदि पत्तो सोचेइअघरे साहुसमीवे घरे वा पोसहसालाए वा जत्थ वा वीसमह अच्छइ वा निवावारी सम्बन्ध करेइ सवं. चउठाणेसु निअमा कायवं, तंजहा-चेइघरे मामले NARENDINAR ॥४१८॥ Jan Education For Personal and Private Use Only www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy