Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 418
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥३८४ ॥ Jain Educational TE उबमाए झुंजंति। कट्ठितु नमुकारं विहीऍ गुरुणा अणुण्णायाः ॥ १॥" इत्यादि जिनवल्लभ कृतपौषधविधिप्रकरणे, अत्रोपधान| वाहिपौधविधिरयं न पुतः पौत्रतत्रतामपीति कथिद्वाचालो ब्रूते, तन्मुखत्रणपाचनहेतवे तद्योग्यविधिप्रपैव यथा - "तओ जइ पारणइसओ तो पञ्चकखाणे पुण्णे खमास मणदुगेण पुवं मुहपोति पडिलेहिअ वंदिअ भणइ-भगवन् ! भातपाणी पारावेह, उवहाणवाही भइ-नमुक्कारसहिअं चउबिहार, इअरो भणइ-पोरसिं पुरिम वा तिमिहाहारं एकासणं निवीअं अंविलं वा जा कावि वेला तीए | भत्तपाणं पारावेमि"त्ति इत्यादिखरतरपेयपानीययुतायां विधिप्रपायामिति, अत्रोपधानवाही पौषधिको भिन्न एवोक्तः, अतस्तत्पौषध| विधिप्रकरणे यद्भोजनं तत्सामान्येनैव बोध्यमितिगाथार्थः ॥ ९३ ॥ अथ पुनरपि तथाह सावयपडिमा धम्मो बुच्छिष्णो दूसमाणुभावाओ । इअ दुज्जणदुब्वयणं अनंतभवकारणं णेअं ।।९४।। दुष्पमानुभावतः पञ्च मकालमाहात्म्यात् श्रावकप्रतिमाधम “दंसणवयसामाइ अपो सहपडिमा अवंभसच्चित्ते । आरंभपेसउद्दिट्ठवज‍ | समणभूण आ|| १ || "त्ति गाथोक्तैकादशप्रतिमालक्षणो च च्छिन्न इति दुर्जनदुर्वचनमनन्तभवकारणम्-अनन्तभव भ्रमणहेतुरितिगाथार्थः ॥९४॥ अथहेतुमाह जणं दूसमसमए सावयपडिमाण पालगो जोग्गो । उस्सग्गेण चरिते पंचासयचित्तिवयति ॥ २५६॥ यद्यस्मात् णमित्यलङ्कारे दुष्पमासमये उत्सर्गेण-मुख्यवच्या श्रावकप्रतिमापालक चारित्रे योग्यः पञ्चाशकोपाये, श्रीहरिभद्रसूरिकृतपञ्चाशकवृत्तौ भणितः, तथाहि - "जुत्तो पुण एस कमो ओद्देणं संपई विसेसेण । जम्हा असुहो कालो दुरणुचरो संजमो एत्थ ॥१॥ अस्या वृत्तिः- 'जुत्तों' गाहा, यद्यपि क्रमान्तरेणापि प्रव्रज्या स्यात् तथापि युक्तः संगतः पुनरितिविशेषणार्थः एषः - अनन्तः For Personal and Private Use Only प्रतिमानु च्छेदः IR www.jainelibrary.org.

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498