________________
श्रीप्रववनपरीक्षा ४ विश्रामे
॥३८४ ॥
Jain Educational
TE
उबमाए झुंजंति। कट्ठितु नमुकारं विहीऍ गुरुणा अणुण्णायाः ॥ १॥" इत्यादि जिनवल्लभ कृतपौषधविधिप्रकरणे, अत्रोपधान| वाहिपौधविधिरयं न पुतः पौत्रतत्रतामपीति कथिद्वाचालो ब्रूते, तन्मुखत्रणपाचनहेतवे तद्योग्यविधिप्रपैव यथा - "तओ जइ पारणइसओ तो पञ्चकखाणे पुण्णे खमास मणदुगेण पुवं मुहपोति पडिलेहिअ वंदिअ भणइ-भगवन् ! भातपाणी पारावेह, उवहाणवाही भइ-नमुक्कारसहिअं चउबिहार, इअरो भणइ-पोरसिं पुरिम वा तिमिहाहारं एकासणं निवीअं अंविलं वा जा कावि वेला तीए | भत्तपाणं पारावेमि"त्ति इत्यादिखरतरपेयपानीययुतायां विधिप्रपायामिति, अत्रोपधानवाही पौषधिको भिन्न एवोक्तः, अतस्तत्पौषध| विधिप्रकरणे यद्भोजनं तत्सामान्येनैव बोध्यमितिगाथार्थः ॥ ९३ ॥ अथ पुनरपि तथाह
सावयपडिमा धम्मो बुच्छिष्णो दूसमाणुभावाओ । इअ दुज्जणदुब्वयणं अनंतभवकारणं णेअं ।।९४।। दुष्पमानुभावतः पञ्च मकालमाहात्म्यात् श्रावकप्रतिमाधम “दंसणवयसामाइ अपो सहपडिमा अवंभसच्चित्ते । आरंभपेसउद्दिट्ठवज | समणभूण आ|| १ || "त्ति गाथोक्तैकादशप्रतिमालक्षणो च च्छिन्न इति दुर्जनदुर्वचनमनन्तभवकारणम्-अनन्तभव भ्रमणहेतुरितिगाथार्थः ॥९४॥ अथहेतुमाह
जणं दूसमसमए सावयपडिमाण पालगो जोग्गो । उस्सग्गेण चरिते पंचासयचित्तिवयति ॥ २५६॥ यद्यस्मात् णमित्यलङ्कारे दुष्पमासमये उत्सर्गेण-मुख्यवच्या श्रावकप्रतिमापालक चारित्रे योग्यः पञ्चाशकोपाये, श्रीहरिभद्रसूरिकृतपञ्चाशकवृत्तौ भणितः, तथाहि - "जुत्तो पुण एस कमो ओद्देणं संपई विसेसेण । जम्हा असुहो कालो दुरणुचरो संजमो एत्थ ॥१॥ अस्या वृत्तिः- 'जुत्तों' गाहा, यद्यपि क्रमान्तरेणापि प्रव्रज्या स्यात् तथापि युक्तः संगतः पुनरितिविशेषणार्थः एषः - अनन्तः
For Personal and Private Use Only
प्रतिमानु
च्छेदः
IR
www.jainelibrary.org.