SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Humam । पौषध भोजन श्रीप्रवचनपरीक्षा ४विश्रामे ॥३८३॥ a A | सस्य तस्येयं पूर्णिमा, पडिपुण्णं पोसहति आहारपोसहादि, पोसहिओ पारणे अवस्सं साहूण भिक्खं दाऊण पारति, तेनोच्यते समणे निग्गंथे फासुएसणिजं असणं४ पडिलामेमाणे विहरती"ति श्रीसूत्रकृदङ्गचूणों, अत्राहारपौषधिकस्य पारणं भणितं, तच्च | पूर्णिमाऽमावास्योदिन संभवति, यतोऽत्रैव पतिदशकोपरि-"अयमाउसो निग्गंथे पावयणे अद्वे सेसे अणटे जम्हा एवं प्रतिपद्यते तम्हा | उस्सिहफलिहा जाव पवेसा, जम्हा एवं तम्हा चाउद्दसट्टमीसु० तम्हा पारणए समणे निग्गंथे, तेणं एआरवेण विहारेणं विहरमाणे बहूणि वासाणि प्राप्नुवंतीति चतुर्दश्यष्टम्योस्तप उक्तं, पारणकं तदुत्तरदिवस एव स्यात् , म च दिनः पौषधसंयुक्तः पूर्णिमाऽमावास्या वा स्यादिति स्वयमेव पर्यालोच्यं । तथा “जे भिक्खू असणादी दिजा गिही अहब अण्णतित्थीणं । सो आणाअणवत्थं मिच्छत्तविराहणं पावे ||१|| जुत्तमदाणमसीले कडसामइओ उहोइ समण इवा तस्समजुत्तमदाण चोअग! सुण कारणं तत्थ ॥२॥ कामी सघरंगणओ थूलपइण्णा सि होइ दट्टवा । छेअणभेअणकरणे उद्दिट्टकडंपि सो भुंजे ॥३॥ इति श्रीनिशीथभाष्ये, जंच उद्दिष्टेकर्ड कडसामइओवि भुंजइ, 'एवं सो सबविरओ भवति, एतेणं कारणेण तस्स न कप्पइ दाउंति श्रीनिशीथभाष्यचूर्णी उद्दे० |१५, तथा 'तं सत्तिओ करिजा तवो उ जो वण्णिओ समणधम्मे। देसावगासिएणं जुत्तोसामाइएणं वा॥१॥इयं गाथा श्रीआवश्यकचूर्णी पौपधाधिकारेऽस्तीति बोध्यम् , अथ यथा दृष्टं तथा चाह-जो पुण आहारपोसही देसओसो पुण्णे पच्चक्खाणे तीरिए अ खमासमणदुगेण मुहपुत्तिं पडिलेहिअ खमासमणेण बंदिअ भणइ-इच्छाकारेण संदिसह भत्तं पारावेह पोरसि पुरिमड्दं चउबिहार | एक्कासणं निबीअमायबिलं वाच्यं, जा कावि वेला ताए पारावेमि, तओ सक्कथएणवि चेइए वंदिअ सज्झायं सोलस वीसं वा सिलोगे काऊजहासंभवमतिथिसंविभाग दाउं मुहहत्थपाए पडिलेहिअ नमुकारप्रवमरत्तदट्ठो झुंजइ,भणि च-"रागद्दोसविरहिआ वणलेवाइ indaimIMILANIKHE PalMINATIONINGHalist NISHARIRANIRAHIMAITHILITIEmilPAKHIHI NAUTHORI ॥३८३॥ Iain Education Interbo For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy