________________
Humam
। पौषध
भोजन
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३८३॥
a
A
| सस्य तस्येयं पूर्णिमा, पडिपुण्णं पोसहति आहारपोसहादि, पोसहिओ पारणे अवस्सं साहूण भिक्खं दाऊण पारति, तेनोच्यते
समणे निग्गंथे फासुएसणिजं असणं४ पडिलामेमाणे विहरती"ति श्रीसूत्रकृदङ्गचूणों, अत्राहारपौषधिकस्य पारणं भणितं, तच्च | पूर्णिमाऽमावास्योदिन संभवति, यतोऽत्रैव पतिदशकोपरि-"अयमाउसो निग्गंथे पावयणे अद्वे सेसे अणटे जम्हा एवं प्रतिपद्यते तम्हा | उस्सिहफलिहा जाव पवेसा, जम्हा एवं तम्हा चाउद्दसट्टमीसु० तम्हा पारणए समणे निग्गंथे, तेणं एआरवेण विहारेणं विहरमाणे बहूणि वासाणि प्राप्नुवंतीति चतुर्दश्यष्टम्योस्तप उक्तं, पारणकं तदुत्तरदिवस एव स्यात् , म च दिनः पौषधसंयुक्तः पूर्णिमाऽमावास्या वा स्यादिति स्वयमेव पर्यालोच्यं । तथा “जे भिक्खू असणादी दिजा गिही अहब अण्णतित्थीणं । सो आणाअणवत्थं मिच्छत्तविराहणं पावे ||१|| जुत्तमदाणमसीले कडसामइओ उहोइ समण इवा तस्समजुत्तमदाण चोअग! सुण कारणं तत्थ ॥२॥ कामी सघरंगणओ थूलपइण्णा सि होइ दट्टवा । छेअणभेअणकरणे उद्दिट्टकडंपि सो भुंजे ॥३॥ इति श्रीनिशीथभाष्ये, जंच उद्दिष्टेकर्ड कडसामइओवि भुंजइ, 'एवं सो सबविरओ भवति, एतेणं कारणेण तस्स न कप्पइ दाउंति श्रीनिशीथभाष्यचूर्णी उद्दे० |१५, तथा 'तं सत्तिओ करिजा तवो उ जो वण्णिओ समणधम्मे। देसावगासिएणं जुत्तोसामाइएणं वा॥१॥इयं गाथा श्रीआवश्यकचूर्णी पौपधाधिकारेऽस्तीति बोध्यम् , अथ यथा दृष्टं तथा चाह-जो पुण आहारपोसही देसओसो पुण्णे पच्चक्खाणे तीरिए अ खमासमणदुगेण मुहपुत्तिं पडिलेहिअ खमासमणेण बंदिअ भणइ-इच्छाकारेण संदिसह भत्तं पारावेह पोरसि पुरिमड्दं चउबिहार | एक्कासणं निबीअमायबिलं वाच्यं, जा कावि वेला ताए पारावेमि, तओ सक्कथएणवि चेइए वंदिअ सज्झायं सोलस वीसं वा सिलोगे काऊजहासंभवमतिथिसंविभाग दाउं मुहहत्थपाए पडिलेहिअ नमुकारप्रवमरत्तदट्ठो झुंजइ,भणि च-"रागद्दोसविरहिआ वणलेवाइ
indaimIMILANIKHE
PalMINATIONINGHalist NISHARIRANIRAHIMAITHILITIEmilPAKHIHI NAUTHORI
॥३८३॥
Iain Education Interbo
For Personal and Private Use Only
www.jainelibrary.org