SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ MAIL च्छेदः श्रीप्रव रोक्तः प्रतिमानुष्ठानादिक्रमः प्रत्रज्याप्रतिपत्तो परिपाटिः, कथमित्याह "ओपन' सामान्येन, न तु सर्वथैव, तद्विनापि बहूनां | प्रतिमानु चनपरीक्षा प्रवज्याश्रवणात, कालापेक्षया विशेषमाह-साम्प्रतं-वर्तमानकाले विशेषेण-विशेषतो युक्त एव क्रमः,कुत एतदेवमित्याह-यतः का- III ४विश्रामे | रणादशुभः-अशुभानुभावः कालो दुष्पमालक्षणो वर्तते,ततश्च दुरनुचरो-दुःखासेव्यःसंयमः-संयतत्वमत्र-अशुभकालेऽतः प्रवजितु- II 1॥३८५|| कामेन प्रतिमाभ्यासो विधेय इतिभाव इति गाथार्थः।। तन्त्रान्तरप्रसिद्ध्या प्रतिमापूर्वकत्वं प्रव्रज्यायाः समर्थयन्नाह-तंतंतरेसुवि इमो आसमभेओ पसिद्धओचेव । ताइह जइअवं खलु भवाविरह इच्छमाणेहि।।शाति, अस्या वृत्तिः-तन्त्रान्तरेष्वपि-दर्शनान्तरेष्वपि, आस्तां | |जैनप्रवचने अनन्तरोक्तः आश्रमभेदो-भूमिकाविशेषो 'ब्रह्मचारी गृहस्थश्च,वानप्रस्थो यतिस्तथेत्यादिनोक्तस्वरूपः इउत्ति पाठान्तरं तत्र इत:--अशुभकालदुरनुचरसंयमलक्षणाद्धेतुद्वयाद् अथवा इतो-जैनप्रवचनातन्त्रान्तरेधिति,प्रसिद्धकश्चैव-सिद्ध एव,न तु साध्यो, यस्मादेवं तत्-तस्मादित्युक्तन्यायेनेह प्रतिमापूर्व वा प्रव्रज्यायां यतितव्यं यत्नो विधेयः,भवविरह-संसारवियोगमिच्छद्भिः-वाञ्छद्भिनिखिलशास्त्रप्रवरपारगतागमावलम्बिभिरिति गाथार्थः॥९५।। अत्र दुष्पमाकाले विशेषतः प्रतिमापूर्वकमेव चारित्रप्रतिपचिरुक्ता, तेन यः कश्चित् "साहूणं गोअरओ वुच्छिन्नो दूसमाणुभावाओ। अजाणं पणवीसं सावयधम्मो अवुच्छिन्नो॥१॥"त्ति गाथायां श्रा वधर्मश्चात्र प्रतिमारूपो ब्रेय इति काल्पनिकमर्थमुद्भाव्य मुग्धान व्युदाहयति सोऽपि प्रतिक्षिप्तो बोध्यः,एवंविधस्यार्थस्य काप्याAV/ गमेऽनुपलम्भादितिगाथार्थः ।।१५।। अथ पुनरपि न्यूनमुत्सूत्रमाह समणाणं समणीहिंगामाणुग्गामविहरण न सुह। इस उपएसी पयवणमेराओ दूरओ णेए ।९।। श्रमणीमः साध्वीभिः सह श्रमणानां-निर्ग्रन्थानां ग्रामानुग्रामविहरणं ग्रामानुग्रामविहारकरणं न शुभमित्यमुना प्रकारेणोपदेशवचनं ॥३८५।। । Jan Education Interno For Personal and Private Use Only Mivw.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy