________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
||३८६||
Jain Educationa in
प्रवचनमर्यादातो दूरतो दूरे ज्ञेयमितिगाथार्थः ॥ ९६ ॥ अथ साध्वीभिः सह साधुविहारे सम्मतिप्रदर्शनाय गाथामाहठाणायारष्पमुहे निसीह भासाइछेअंगथे वा । साहूण साहुणीहिं समं विहारो जिणाणाए ॥९७॥ स्थानाचारप्रमुखे स्थानाङ्गाचाराङ्गप्रमुखे निशीथभाग्यादिच्छेदग्रन्थे वा साधूनां साध्वीभिः समं विहारो जिनेनानुज्ञातः, यथाऽनुज्ञातस्तथा चाह- “पंचहिं ठाणेहिं समणे निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा णाइकमति, तंजहा - निग्गंथिं च णं अष्णयरे पसुजाइए पखिजाइए वा ओधाएजा तत्थ निग्गंधे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णाइकमति १, निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसि वा पक्खलमाणि वा पवडमाणि वा गेण्हमाणे वा अवलंबमाणे वा णाइकमति २, निग्गंथे निग्गंथि सेतंसि वा पंकंसि वा पणगंसि वा उदगंसि वा उक्कसमाणीं वा उज्झमाणीं वा गेण्ड० अव०णाति० ३, निग्गंथे निग्गंधि आरुहमाणे वा ओरुममाणे वा णाइकमति ४, खितइतं दित्तइत्तं जक्खाविट्ठे जाव भत्तपाणपडिअतिखितं निग्गंथे निग्गंथिं गेण्हमाणे वा | अवलंबमाणे वा णातिकमति ५, श्रीस्थानाङ्गे (४३७) एतद्वृत्तिर्यथा - 'पंचहि ' मित्यादि सुगमं, नवरं 'गिण्हमाणे 'ति बाह्रादावङ्गे गृहणन अवलम्बानः पतन्तीं बाह्रादौ गृहीत्वा धारयन्, अथवा 'सर्वगिअं तु गहणं करेण अवलंबणं तु देसंमि त्ति, नातिक्रामति स्वाचारमाज्ञां वा गीतार्थस्थविरो निर्ग्रन्थभावेन यथा कथंचित् पशुजातीयो - हप्तगवादिः पक्षिजातीयो ग्रधदिः 'ओहाएज' ति उपहन्यात् तत्रेति उपहनने गृह्णाति, नातिक्रामति, कारणिकत्वात्, निष्कारणत्वे तु दोषाः, यदाह-मिच्छतं उड्डाहो विराहणा फासभावसंबंधो। पडिगमणाई दोसा भुत्ताभुत्ते अ णायवा ।। ५१॥ इत्येकं १, तथा दुःखेन गम्यते इति दुर्गः, स च त्रिधा-वृक्षदुर्गः श्वापददुग्गों म्लेच्छादिमनुष्यदुर्गः, तत्र दुर्गे, उक्तं च- "तिविदं च होइ दुग्गं रुकखे १ मात्रय२ मणुस्स३ दुग्गं च "त्ति, तथा विषमे
For Personal and Private Use Only
साधुसा ध्वीविहार:
॥३८६ ॥
www.jainelibrary.org