SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ||३८७|| वा - गर्भपाषाणाद्याकुले पर्वते वा प्रस्खलिते वा गत्या प्रपतन्तीं वा भुवि, अथवा "भूमीए असंपत्तं पत्तं वा हत्थजाणुगादीहिं । पकूखलणं णाय पडणं भूमीह गत्तेहिं । । १ । ।" ति गृह्णातिक्रामति द्वितीयं २, तथा पङ्कः पनको वा सजलो यत्र निमज्ज्यते स सेकस्तत्र वा, पङ्कः पनको वा-आगन्तुकप्रतनुद्रवरूपः कईम एव ओल्यां वा अपकसन्तीं पनपनकयोः परिहसन्तीं अपोद्यमानां वा -सेके उदके वा नीयमानां गृह्णन्नातिक्रामति, गाथा नेह - "पंको खलु चिकखल्लो आगंतुं पतणुओ दवो पणओ । सुचिअ सजलो | सेओ सीइज जत्थ दुविहेवि ॥ १॥"त्ति, पंकपणएस नियमा ओकसणं वुज्झणं सिआ सेए । निमिअंमि निमञ्जणया सजले सेए सिआ | दोत्रि || १ || ति तृतीयं ३ तथा नावं 'आरुहमाणे' नि आरोहयन् 'ओरु हमाणे 'ति अवरोहयन्नुत्तारयन्नित्यथों, नातिक्रामतीति चतु| ४, तथा क्षिप्तं नष्टं रागभयापमानैश्चित्तं यस्याः सा क्षिप्तचिता तां वा उक्तं च- "रागेण वा भएण व अहवा अवमाणिआ महं | तेण । एतेहिं खित्तचित्त "त्ति, तथा द-सन्मानाहवञ्चितं यस्याः सा इप्तचित्ता तां वा उक्तं च-इति एस असम्माणा खित्तो सम्माणओ भवे दित्तो । अग्गीव इंधणे दिप्पड़ चित्तं इमेहिं तु || १|| लाभमएणवि मत्तो अहवा जेऊण दुजयं सत्तुं"ति, यक्षेण| देवेणाविष्टा अधिष्टिता यक्षाविष्टा नां वा, अत्रोक्तं- " पुढभववेरिएणं अहवा रागेण रागिआ संती । एतेहिं जखइट्ठ"त्ति, उन्मादम्| उन्मत्ततां प्राप्ता उन्मादप्राप्ता तां चा, अत्राप्युक्त - "उम्माओ खलु दुविहो जकखाएसे अ मोहणिज्जे अ । जक्रखाएसो बुतो मोहेण | इमं तु वृच्छामि ॥ १ ॥ रूवंगं दट्टणं उम्माओ अहव पित्तमुच्छाइ "त्ति, उपसर्गम् उपद्रवं प्राप्ता उपसर्गप्राप्ता तां वा, इहाप्युक्तं- "तिविहे अ | उवसग्गे दिवे माणुस्सए तिरिकखे अ। दिवे अ पुवभणिए माणुस्से आभिओगे || १ || विजाए मंतेण य चुण्णेण व जोइआ अणप्पन| स"त्ति, महाधिकरणेन साधिकरणा-युद्धार्थमुपस्थिता तां वा, मह प्रायश्चित्तेन सप्रायश्चित्ता तांबा, भावना चेह-अहिगरणमि कमि Jain Educationa International For Personal and Private Use Only साधुसाsafaहार: ||३८७|| www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy