SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव चनपरीक्षा ४ विश्रामे ||३८८|| उ खामे मुवडिआय पच्छित्तं । तप्पढमयाभरणं होइ किलंता व वहमाणा ॥ १॥" तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता प्रत्याख्यातभक्तपाना वा तां, इह गाथा - अहं वा हेउं वा समणीणं विरहिए कहिंतस्स । मुच्छाए वडिआए कप्पइ गहणं परिण्णा| ए ||१||त्ति ५ तथा अर्थः कार्यमुत्प्रवाजनतः स्वकीयपरिणेंत्रादेर्जातं यया साऽर्थजाता पतिचौरादिना संयमाच्चाल्यमानेत्यर्थः तां वा, इह गाथा - अट्ठोत्ति जीऍ कर्ज संजायं एस अट्ठजाया उ। तं पुण संजमभावाचालिज्जतं समवलंबं || १ || ति पञ्चममिति श्रीस्थानाङ्गयृतौ, तथा आचाराङ्गे यथा-से भिक्खु वा भिक्खुणी वा आयरिअउवज्झाएहिं सद्धिं गामाणुगामं० आयरिअउवज्झायस्स हत्थेण हत्थे जावअणासायमाणा ततो संजयामेव आयरिअउवज्झाय सद्धिं जाव दूतिज्जेञ्ज वा" इत्यादि श्रीआचाराङ्गसूत्रे द्वितीयश्रुतस्कन्धे ईर्याध्ययने तृतीयोदेशके, एतद्दृश्येकदेशो यथा साम्प्रतमाचार्यादिना सह गच्छतः साधोर्विधिमाह 'से' इत्यादि, समिक्षुराचार्या| दिभिः सह गच्छंस्तावन्मात्रायां भूमौ स्थितो गच्छेत् हस्तादिसंस्पर्शो न भवतीति आचा० वृत्तौ, अत्र यद्यपि भिक्षुणीशब्दः | सूत्रोक्तोऽपि न व्याख्यातस्तथाऽप्यादौ व्याख्यातोऽत्रापि बोध्यः, प्रतिसूत्रं व्याख्याने वैयर्थ्यापत्तेः, अथ व्यक्त्या विहारविधिस्तु | निशीथादिभ्यो यथाऽवगम्यः स्यात्तथा चाह-जे भिक्खू सगणिच्चिआए वा परगणच्चिआए वा निग्गंथीए सद्धिं गामाणुगामे दूइजमाणे पुरओ गच्छमाणे पिट्ठओ रीयमाणे ओहय मणसं कप्पे चिंतासोगसागरं संपविट्टे करयलपल्हत्थमुहे अदृज्झाणोवगए विहारं करेइ | जाव करितं वा साइजति" इति श्रीनिशीथमूत्रे उद्दे० ८, एतद्भाष्यं यथा - णिग्गंधीणं गणधरपरूवणा खित्तमग्गणा वसधी । सेजायरवीआरे गच्छस्स य आणणा दारा || १ || पिअधम्मे दधम्मे संविग्गे वजतो अ तेअंसी । संगहुवग्गहकुसलो सुचत्थविद् गणाधिपती ||२|| आरोहणपरिणाहो चितमसो इंदिआइपडिपुण्णो । अह ओओ तेओ तेण होति अणोतप्पता देहे ||३|| खित्तस्स तु Jain Education International For Personal and Private Use Only साधुसा ध्वीविहारः ||३८८|| www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy