SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ साध्वीमिः सह विहारः श्रीनवचनपरीक्षा ४विश्रामे ॥३८९॥ पडिलेहा कायदा होति आणुपुबीए। किं वञ्चति अ गणधरी? जो वहती सोतणं चरति।।४।। संजतिगमणे गुरुगा आणादी सउणि- पेसिपेल्लणया। तुच्छेणवि लोभणयाआसिआवणादी भवे दोसा||५|| तुच्छेणवि लोहिन्जइ भरुअच्छाहरणि निअडिसड्ढेणं । गंतनिमंतणवहणे चेतितरूढाण अखिवणा ॥६।। एमादिकारणेहिं ण कप्पई संजईण पडिलेहा । गंतवं गणहरेणं विहिणा जो वण्णितो पुचि ||७|| गुत्ता गुसदुवारा कुलपुत्ते सत्तमंतगंभीरे। मीतपरीसहदविते अजासिञ्जातरो भणितो ॥८॥ घडकुड्डा सकवाडा सागारिख | भगिणिमातपेरंता । निप्पञ्चवायजोग्गा विच्छिन्नपुरोहडावसधी॥९॥णासन्ननातिदूरे विहिणा परिणतवताण पडिवेसे। मज्झत्यविकारागं अकुऊहलभाविआणं च॥१०॥ भोई मयहरमाई बहुसयणो वित्तको कुलीणो य । परिणवया अमीरू अणभिग्गहिओ अकोहल्लो॥११॥ वीआरे चउगुरुगा अंतोऽविअ तत्तिवञ्जिअनेव। ततिएबि जत्थ पुरिसा उचिंति वेसित्थिाओ अ॥१२॥ जत्तो दुस्सीला खलु वेसिथिणपुंसहढतेरिच्छा। सा तु दिसा पडिकट्ठा पढमा वितिआ चउत्थीआ||१३|| चारभडवोडमिंदा सालगतरुणाय जे अ दुस्सीला। उ मामित्थीवेसिअ अपुमेसु अ पंति तु तदट्टी॥१४॥ हेहउवासणहेउं णेगागमणंमि गहणउडाहो। वाणरमकडहंसा छगलगसुणगाति तेरिच्छ।।१५।। जइ अंतो वाघातो बहिं तासिंततिअया अणुण्णाया। सेसा णाणुण्णाया अजाण विआरभूमीओ॥१६॥ पडिलेहिअंच खित्वं संजइबग्गस आणणा होइ । णिकारण मग्गंतो कारण पुरतो व समगंवा॥१७॥ णिप्पञ्चवायसंबंधिभाविते गणधरप्पवितिततिओ। असति ।। भए पुण सत्थेण सद्धिं कयकरणसहितो या॥१८॥ उभयद्याइनिविट्ठमा पेल्ले समणि तेण पुरतो ता । तं तु ण जुञ्जति अविणयविरुद्धभमयं पजयणाए।।१९।। इति श्रीनिशीथभाष्येऽष्टमोद्देशके,एतच्चूर्णियथा-'जे भिक्ख सगणेच्चिआए वेत्यादि,इआणि खेत्तसंक्रमणेति । | दारं, 'निग्गंधीण' दारगाहा, एरिसो संजतीगणहरो भवति, 'पिअधम्में णामेगे णो ददधम्मे एवं चउभंगो,ततिअभंगिल्लो गणधरो, PREHELimitram RamritsNIRAMPATHI ॥३८९॥ For Pe a nd Private Use Only I mr.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy