SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव वनपरीक्षा ४ विश्रामे ॥ ३९०॥ Jain Educationa संविग्गो दवे भावे अ, दवे मिगो, भावे साहू संसारभउद्विग्गो, मा कओवि पमाएण छलिजिहामिति सततोवउत्तो अच्छति, व| पावं तस्स भीरू 'उअते अस्सि'त्ति 'आरोह' गाहा उस्सेहो आरोहो भण्णति, वित्थारो परिणाहो भण्णति, एए जस्स दोऽवि तुल्ला | उवचि अमंसो-चली असरीरो, इंदिअपडिपुण्णो णो विगलिंदिओ, न चक्खुविगलादीत्यर्थः, 'अहो' ति एस ओओ भण्णति, तेओ जो सरीरे अणोतप्पता 'त्रपौषि लज्जायाम्' अलजनीय इत्यर्थः, वत्थाईएहिं जो संगहकारी, ओ सहभेस जेहिं उवग्गहपरो, क्रियापरो कुसलो, | सुत्तत्थे जाणतो विदू भण्णति, एरिसो गणाधिपती भण्णति, गणधरप्ररूपणेति दारं गयं । इआणि खेतपेहणेतिदारं 'खित्तस्स उ' गाहा, खेत्त पडिलहणकमो जो सो चेव आणुपुवी संजतीण खेतं संजतेहिं पडिलेहिअवं, णो संजतीहिं, तत्थवि गणधरेण, चोअग | आह- किं वच्यति गणधरो ?, उच्यते, जो वहति सो तणं चरति, एवं जो गणभोगं भुंजति, ततो आयरिअस्स चउगुरुं आणाइआ य दोसा, जहा सगुणी वीरल्लसउणस्स गम्मा भवति एवं ताओवि दुट्ठगम्माउ भवंति, सबस्स अमिलसणिजा भवंति, मंसपेसिअब विसयत्थीहिं पेल्लिअंति, तुच्छं स्वल्पं तेणवि लोभिअंति आसिआवणं - हरणं एवमादिदोसा भवंति 'तुच्छेणवि' गाहा, भरुअच्छे रूपवतीओ संजतीओ द आगंतुगवणियओ निअडिअसदत्राणं पडिवण्णो, विसंमिया, गमणकाले पवतिणि विष्णवेति, वहणठाणे मंगलठाणं, ताहं निवत्तेमि, संजईओ पट्टवेह, पट्टविआ, वहणे चेड़वंदणडा आरूढा, पर्यट्टिअं वहणं अखिवणंति, एवं हरणदोसा भवंति, 'एवमादि' गाहा, पुवंति ओहनिज्जुत्तीए दारं, इयाणि वसहिसिजायरेति दो दारा 'गुत्ता गुत्तदुवारा ' गाहा, वतीपरिखित्ता गुत्ता, जस्स कवाडं अस्थि सा गुत्तदुवारा, 'घणकुड्डा' गाहा, पकिट्टिगादि घणकुड्डा, सह कवाडेण सकवाडा, सेञ्जा| परमाउभगिणीणं जे धरेति संजतिवसहीए पेरंतेण डिआ दुडतेणगादि पञ्चवाया णत्थि, महन्त पुरोहडा य 'णासन्न' गाहा, विहवा - डारं For Personal and Private Use Only साध्वीभिः सह बिहारः ||३९०॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy