________________
साध्वीमिः सह विहारः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३९१॥
प्रणहंता-परियवया मज्झत्थत्ता ण कंदप्पसीला गीआदिविकाररहिआओ संजईणं भोअणादिकिरिआसु अकोउआ धम्मेण साहुसाहुणीहि भाविआ, एरिसा पडिवेसवासिणीओ, वसहित्तिगयं, इआणि सिजायरेत्ति दारं, 'कुलपुत्तेति तिण्णि दारा पढिअसिद्धा, सो अ इमो 'भोग' गाहा, सत्तमंतो महंतमवि पओअणं अज्झवसति, उप्पण्णे पुण पओअणे अभीरू अणमिग्गहिअमिच्छचो सेसं | कंठं, दारं, इआणि विआरेत्ति,अणावायमसंलोगादी चउण्हं भंगाणं तेसिं कयमो पसत्थो ?,तेसिं किं विआरभूमी अंतो पसत्था बाहिं पमत्था ?,भण्णति-'बीआरे' गाहा, उस्सगेणं संजईणं अंतो विआरभृमी, जइ बाहिं विआरभृमि गच्छति तो आयरिअस्स चउगुरू, अंतो ततिअभंगे अणुण्णाय, तत्थवित्थीआवायं अंतो, विसेसभंगेसु चउगुरुं, ततिएवि जइ पुरिसा आवायति वेसिथिआओ अ तहावि चउगुरुं, 'जत्तो उ' गाहा, परदारामिगामी दुस्सीला, हेट्ठोवासण हेउं जत्थ लोहकरा थायंति, जत्थ य वानराइ तिरिआ बद्धा चिटुंति, जत्थ य इमे उवेन्ति, 'चारभडा गाहा, पंचालचड्डाइ घोडा सालातुरगपरिअगा उन्भामगवेसित्थिग अपुमेसु अ| तदविणो अण्णो आगच्छति, 'हे?'त्ति अस्य व्याख्या-'हेट्ठ उ' गाहा, गुज्झप्पदेसोवासणहेउं ते जइ उदिण्णमोहा संजतिं गेहंति तो उड्डाहो, 'तेरिच्छनि अस्य व्याख्या-वाणरपच्छद्धं, एए किल इथिअं अभिलसंति । 'जइ अंतो' गाहा,बहिआवि अ इत्थिाबातो तइयभंगो तो अणुण्णाओ। दारं । इआणिं गच्छस्स आणणंतिदारं, पडिलेह' गाहा,जया खेतातो खेत्तं संजतीओ संचारजति तदा निभए निराबाहे साहू पुरओ थिआ ताओ अ मग्गओ थिआ आगच्छंति, भयादिकारणे पुण साहू पुरओ मग्गतो पकखापकखि वा समंतओ वा ठिआ गच्छंति, 'निप्पच्च' गाहा, संजईणं संबंधिणो जे संजया तेहिं सहितो गणधरो अप्पवितिओ अप्पततिओ वा णिप्पचवाए: णेति, सप्पच्चवाए मन्थेण मyि णेति, जो बा संजओ- सहस्सजोही ईमच्छे वा कयकरणो
HTRIANRAMAILOPED SIDHARMAmmamim
SHISHINE
For Person
Prive
Only