SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ साध्वीमिः सह विहारः श्रीप्रवचनपरीक्षा ४विश्रामे ॥३९१॥ प्रणहंता-परियवया मज्झत्थत्ता ण कंदप्पसीला गीआदिविकाररहिआओ संजईणं भोअणादिकिरिआसु अकोउआ धम्मेण साहुसाहुणीहि भाविआ, एरिसा पडिवेसवासिणीओ, वसहित्तिगयं, इआणि सिजायरेत्ति दारं, 'कुलपुत्तेति तिण्णि दारा पढिअसिद्धा, सो अ इमो 'भोग' गाहा, सत्तमंतो महंतमवि पओअणं अज्झवसति, उप्पण्णे पुण पओअणे अभीरू अणमिग्गहिअमिच्छचो सेसं | कंठं, दारं, इआणि विआरेत्ति,अणावायमसंलोगादी चउण्हं भंगाणं तेसिं कयमो पसत्थो ?,तेसिं किं विआरभूमी अंतो पसत्था बाहिं पमत्था ?,भण्णति-'बीआरे' गाहा, उस्सगेणं संजईणं अंतो विआरभृमी, जइ बाहिं विआरभृमि गच्छति तो आयरिअस्स चउगुरू, अंतो ततिअभंगे अणुण्णाय, तत्थवित्थीआवायं अंतो, विसेसभंगेसु चउगुरुं, ततिएवि जइ पुरिसा आवायति वेसिथिआओ अ तहावि चउगुरुं, 'जत्तो उ' गाहा, परदारामिगामी दुस्सीला, हेट्ठोवासण हेउं जत्थ लोहकरा थायंति, जत्थ य वानराइ तिरिआ बद्धा चिटुंति, जत्थ य इमे उवेन्ति, 'चारभडा गाहा, पंचालचड्डाइ घोडा सालातुरगपरिअगा उन्भामगवेसित्थिग अपुमेसु अ| तदविणो अण्णो आगच्छति, 'हे?'त्ति अस्य व्याख्या-'हेट्ठ उ' गाहा, गुज्झप्पदेसोवासणहेउं ते जइ उदिण्णमोहा संजतिं गेहंति तो उड्डाहो, 'तेरिच्छनि अस्य व्याख्या-वाणरपच्छद्धं, एए किल इथिअं अभिलसंति । 'जइ अंतो' गाहा,बहिआवि अ इत्थिाबातो तइयभंगो तो अणुण्णाओ। दारं । इआणिं गच्छस्स आणणंतिदारं, पडिलेह' गाहा,जया खेतातो खेत्तं संजतीओ संचारजति तदा निभए निराबाहे साहू पुरओ थिआ ताओ अ मग्गओ थिआ आगच्छंति, भयादिकारणे पुण साहू पुरओ मग्गतो पकखापकखि वा समंतओ वा ठिआ गच्छंति, 'निप्पच्च' गाहा, संजईणं संबंधिणो जे संजया तेहिं सहितो गणधरो अप्पवितिओ अप्पततिओ वा णिप्पचवाए: णेति, सप्पच्चवाए मन्थेण मyि णेति, जो बा संजओ- सहस्सजोही ईमच्छे वा कयकरणो HTRIANRAMAILOPED SIDHARMAmmamim SHISHINE For Person Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy