________________
IMINSAR
श्रीप्रव- | तेण सहितो ति, 'उभयट्ठा'गाहा एगे आयरिआ भणंति-पुरओवि असंजतीतो गच्छंतु, किं कारणमाह-काइअसम्बनिविटें संजई | साध्वीमिः चनपरीक्षामा वइणो पेल्लेहिन्ति, सा वा वइणं, तम्हा पुरओगच्छंतु, तं ण जुजति, कम्हा?,तासिं अविणओ भवति लोगविरुद्ध च,तम्हा उभयं ।।
सह विहार ४विश्रामे
जयणाए करेजा,का जयणा?, जत्थ एगो काइ सणं वा बोसिरिति तत्थ सबै निसिरति तत्थ सबै चिट्ठति,ताओवि चिट्ठिए द? || ॥३९२||
मग्गओ चेव चिटुंति.ताओवि पि ओसरीरचितं करेंति,एवं दोसा ण भवंति। श्रीनिशीथचूर्णावष्टमोद्देशके। अत्र सामान्येन सा-| ध्वीभिः सह साधुविहारविषिरुक्तः।। अथ मार्गे वस्त्रापगमे गमनविधिमाह-दुहतो वाघाओ पुण चउत्थभंगमि होति णातहो। एमेवय परपक्खे पुवे अवरंमि अ पदंमि।।१॥ दुहृतो वाघायं ता पुरतो समणा तु मग्गतो समणी। खुड्डेहि भणावर्ती कज्जे देअंच दावेंति | ||२|| समणाणं जो उ गमो अट्टहि सुत्तेहिं वणितो एसो। सो चेव निरवसेसो वोचत्थो होइ समणीणं ॥३॥ इति श्रीनिशीथ
भाष्ये उ०११ । एतच्चूर्णियथा 'दुहतो वा' गाहा, पुबद्धं कंठं,पक्खे गिहत्थिअण्णतिस्थिणीते, तेसु एवं चेव चउभंगो, दोसा य | वत्तवा, एगतरे उभयपकखे वा वित्त वत्थाभावे खंडपत्तदन्भचीवरहत्थपिहाणादि जयणा कायदा, सावयभयादिसु अ संजईओ | मझे छोढुं ठाणादी चेदेज, दुहतोवि अचेलाणं पथे इमो गमणविही-'दुहतो वा'गाहा, अग्गतो साहू गच्छति पिट्ठतो समणीतो, नदि संजतीतो किंचि वत्तवा तो खुड्डगेहि भणावेति,जं किंचि देअं तंपि खुड्डगेहिं चेव दवाती,सभए पुण पिट्टतो अम्गतो पासतो. या संजया गच्छंति, न दोसो, बितिअचउत्थेसु भगेसु सवपयत्तेण संजईण वत्था दायबा,समणाणं गाहा, चउरो संजतिसुत्ता चउरो | गिहत्थन्नतिथिणो सुत्ता,एए अट्ठ,संजताणवि संजएसु चउरो सुत्ता निहत्थन्नतित्थिएसुचउरो,एसेव विवच्चासोदोसाय वत्तवानिशीधचूर्णावकादशोहेशके११.इति मार्गगमने स्तेनादिना वस्त्रापगमने गमनविधिः। आदिशब्दाद् बृहत्कल्पादियथा 'से गामसि वा
S
IMIHIPHARMAHAR
Jan Education
For Personal and Private Use Only
www.jainelibrary.org