SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥३९३॥ जाय रायहाणिसि वा सपरिकखेवंसि अबाहिरिअंसि कप्पड़ निग्गंथीर्ण हेमंतगिम्हेसु दो मासा बत्थए "ति श्रीबृहत् कल्पसूत्रम्, एतद्भाष्यं यथा- एसेब कमो निअमा निम्गंथीणपि होति णायचो । जं इत्थं णाणत्तं तमहं वोच्छं समासेणं ॥ १ ॥ निग्गंधीणं गणहर परूवणा वित्तमग्गणा चैव । वसही विहार गच्छस्स आणणा वारए चेव ||२|| मतट्ठाए अ विही पडणील मिक्वणिग्गमे चैव । निग्ग थाणं मासो कम्हा तासिं दुवे मासा १ || ३ || पिअधम्मे दधम्मे संविग्गे बज उअते अंसी। संगहुवग्गहकुसलो सुसत्थविऊ गणाधिपती ||| ४ || आरो० ||५|| खित्तस्स० ||६|| संजति० ||७|| तुच्छेण० ||८|| एएहि ० ॥ ९ ॥ जत्थाधिवती सूरो समणाणं सो अ जाणइ विंसेर्स। एआरिसंमि खित्ते अजणं होड़ पडिलेहा ।।१०।। गुत्ता गुत्त० ||११|| घणकु०||१२|| नासन ० ॥ १३ ॥ भोह महत्तर गादी बहुसमणी | पिल्लओ कुलीणो आ परिणयवओ अभीरू अणभिग्गहिओ अकुतूहल्ली॥ १४॥ कुलपुत्त सत्तमंतो भी अपरिस भद्दओ परिणओ अ । धम्मट्ठीओ (मद्दो) अजासेजायरो भणिओ।। १५ ।। अणावायमसंलोगा आवाया चेव होइ संलोगा। आवायमसंलोगा आवाया चैव संलोगा || १६ || वीआरे०||१७|| जतो दु० ।। १८ ।। चारभ० ।। १९।। हेट्ठा उवा० ॥२०॥ जइ अं० ॥ २१|| पडिले ० ||२२|| णिप्पच ० ||२३|| उभय ० ||२४|| | इति श्रीबृहत्कल्प भाष्यम्, एतच्चूर्णिर्यथा- 'एसेव' गाहा कंठा, निग्गंथीणं दारगाथाद्वयं, तत्थ पढमं दारं निग्गंथीणं केरिसो गणहरो | ठवेअवो ?, तस्स परूवणा- 'पिअधम्मे' गाहा, पिअधम्मे नामेगे णो दढधम्मे चउभंगो, ततिअभंगे ठविजति, ण य सेसो, संविग्गों दबे मिओ, भावे जो पुवरत्तावरनं० सिलोगो. वज्रं - पावं तस्स भीरू ओअतेअस्सित्ति, 'आरोह' गाथा, आरोहो णाम नातिदीहो नातिमंडलों, परिमाहो णाम नातिस्थूलो नातितणुओ, अहवा आरोहो उच्चतं परिणाहो बाहूणं विकखंभो, समच उरंमसंठाणमित्यर्थः, चितमांसो नाम | णो पंसुलिआदीणि दीसंति, अणोत पता- देहेनि ओतप्पता निस्तेज स्वात्परिभृतत्वं अणोतप्पता तेजोयुक्तत्वादपरिभृतत्वं, "देहीति Jain Educationa International For Personal and Private Use Only साध्वीभिः सह बिहारः ॥२९३॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy