Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
||३८७||
वा - गर्भपाषाणाद्याकुले पर्वते वा प्रस्खलिते वा गत्या प्रपतन्तीं वा भुवि, अथवा "भूमीए असंपत्तं पत्तं वा हत्थजाणुगादीहिं । पकूखलणं णाय पडणं भूमीह गत्तेहिं । । १ । ।" ति गृह्णातिक्रामति द्वितीयं २, तथा पङ्कः पनको वा सजलो यत्र निमज्ज्यते स सेकस्तत्र वा, पङ्कः पनको वा-आगन्तुकप्रतनुद्रवरूपः कईम एव ओल्यां वा अपकसन्तीं पनपनकयोः परिहसन्तीं अपोद्यमानां वा -सेके उदके वा नीयमानां गृह्णन्नातिक्रामति, गाथा नेह - "पंको खलु चिकखल्लो आगंतुं पतणुओ दवो पणओ । सुचिअ सजलो | सेओ सीइज जत्थ दुविहेवि ॥ १॥"त्ति, पंकपणएस नियमा ओकसणं वुज्झणं सिआ सेए । निमिअंमि निमञ्जणया सजले सेए सिआ | दोत्रि || १ || ति तृतीयं ३ तथा नावं 'आरुहमाणे' नि आरोहयन् 'ओरु हमाणे 'ति अवरोहयन्नुत्तारयन्नित्यथों, नातिक्रामतीति चतु| ४, तथा क्षिप्तं नष्टं रागभयापमानैश्चित्तं यस्याः सा क्षिप्तचिता तां वा उक्तं च- "रागेण वा भएण व अहवा अवमाणिआ महं | तेण । एतेहिं खित्तचित्त "त्ति, तथा द-सन्मानाहवञ्चितं यस्याः सा इप्तचित्ता तां वा उक्तं च-इति एस असम्माणा खित्तो सम्माणओ भवे दित्तो । अग्गीव इंधणे दिप्पड़ चित्तं इमेहिं तु || १|| लाभमएणवि मत्तो अहवा जेऊण दुजयं सत्तुं"ति, यक्षेण| देवेणाविष्टा अधिष्टिता यक्षाविष्टा नां वा, अत्रोक्तं- " पुढभववेरिएणं अहवा रागेण रागिआ संती । एतेहिं जखइट्ठ"त्ति, उन्मादम्| उन्मत्ततां प्राप्ता उन्मादप्राप्ता तां चा, अत्राप्युक्त - "उम्माओ खलु दुविहो जकखाएसे अ मोहणिज्जे अ । जक्रखाएसो बुतो मोहेण | इमं तु वृच्छामि ॥ १ ॥ रूवंगं दट्टणं उम्माओ अहव पित्तमुच्छाइ "त्ति, उपसर्गम् उपद्रवं प्राप्ता उपसर्गप्राप्ता तां वा, इहाप्युक्तं- "तिविहे अ | उवसग्गे दिवे माणुस्सए तिरिकखे अ। दिवे अ पुवभणिए माणुस्से आभिओगे || १ || विजाए मंतेण य चुण्णेण व जोइआ अणप्पन| स"त्ति, महाधिकरणेन साधिकरणा-युद्धार्थमुपस्थिता तां वा, मह प्रायश्चित्तेन सप्रायश्चित्ता तांबा, भावना चेह-अहिगरणमि कमि
Jain Educationa International
For Personal and Private Use Only
साधुसाsafaहार:
||३८७||
www.jainelibrary.org

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498