Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 429
________________ श्रीप्रव परीक्षा ४ विश्रामे ||३९५|| | एसावि कुलयाणं इस्थिआणं जावाता असंलोगा सा ततिए पुवद्धं तत्थ विधवा, आह- किं पुण पढमं बीअं चउत्थं थंडिलं अंतो पडिसिद्धं, उच्यते- 'जत्तो' गाहा, एतोवि अप्पसारिअंतिकाउं पढमचीआणि ओमाणी वचंति, दुस्सीला वेसिन्थिणपुंसत्ति ' चारभड' पुछद्धं एते दुस्सीला, उन्भामइगमहिलाणं वेसित्थीणं नपुंसगाण य अद्धाए पढमचितिएसु थंडिलेसु एति घोडा चट्टा सोवगा परिअड्डागाहेति हेाहाविता तेसिं हेडाउवासणं पुवद्धं तेसिं अप्पसारिअंतिकाउं पढमे थंडिलेसु गच्छंति, तेरिच्छंति वाणरंपच्छद्रं, एतेवि उवसगति, एवं अंतो गयं, 'जड़ अंतो वाघाओ' गाथा कंठा, खेत्तमग्गणावसधीविआराणि गयाणि । इआणि संजतीगच्छस्स आणपत्तिदारं । 'पडिलेहिअं च' गाथात्रयं कंठ, संबंधेत्ति आमने भाविते, जतिणीगच्छस्स आणणत्ति गतं, इआणि वारए चेवत्तिदारं इति श्रीबृहत्कल्पचूच ॥ अथ बृहत्कल्पवृत्तिर्लिख्यते सूत्रं' से गामंसि वा' इत्यादिसूत्रं प्राग्वद्, अथ भाष्यविस्तरः 'एसेव० व्याख्या एष एव निर्ग्रन्थसूत्रोक्त एव यः 'सिक्खावय' इत्यादिकः क्रमो नियमो निर्ग्रन्थीनामपि ज्ञातव्यो भवति, यत्पुनरत्र विहारद्वारे नानात्वं तदहं वक्ष्ये समासेन । प्रतिज्ञातमेव निर्वहति- निग्गंधीणं० भत्तट्टा० व्याख्या -निर्ग्रन्थीनां यो गणधरो - गच्छवर्त्तापकस्तस्य प्ररूपणा कर्तव्या, ततः क्षेत्रस्य संयतिप्रायोग्यस्य मार्गणा - प्रत्युपेक्षणा वक्तव्या, ततस्तासां योग्या वसतिर्विचारमूमिश्च ततो गच्छस्य- संयतिवर्गस्यानयना, ततो चारको-घटवत्स्वरूपं तदनन्तरं भक्तार्थता - समुदेशनं तस्य विधिः-व्यवस्था, ततः प्रत्यनीककृतोपद्रवतो निवारणं ततो भिक्षायां निर्गमः, ततो निर्ग्रन्थानां कस्मादेको मासस्तासां च कस्मात् द्वौ मासौ ?, एतानि द्वाराणि वक्तव्यानीति द्वारगाथाद्वयसमुदायार्थः, अथावयवार्थ प्रतिद्वारमाह- तद्यथा 'पिअधम्मे० ' व्याख्या-प्रियः इष्टो धर्मः श्रुतचारिरूपो यस्य स प्रियधर्मा यस्तु तस्मिन्नेव धर्मे दृढो -- द्रव्यक्षेत्राद्यापददयेऽपि निश्चलः स उदधर्मा, राजदन्तादित्वादृशब्दस्य Jain Education International For Personal and Private Use Only साध्वीभिः सह विहारः ॥३९५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498