Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीप्रव. चनपरीक्षा ४विश्रामे
आम्रपेशिका वा सर्वस्याप्यमिलपणीया तथा एता अपि, अत एव 'पल्लणय'त्ति विषयार्थिना प्रेयन्ते, तथा तुच्छास्ततो येन तेना- सश्रमणीको प्याहारादिना लोमेन प्रलोभ्य आसिआवणं-अपहरणं तासां क्रियते, एवमादयो दोषा भवन्ति । इदमेव भावयति-'तुच्छेण' विहारः व्याख्या-तुच्छेनाहारवस्त्रादिना स्त्री लोभ्यते, अत्र भृगुकच्छप्राप्तेन निकृतिश्राद्धेनोदाहरणं, कथमित्याह- 'पंत'ति वस्त्राणि नैर्निमन्त्रणां कृत्वा वहति प्रवहणे चैत्यवन्द नार्थमारूढानां तेनाक्षेपणम्-अपहरणं कृतमिति, जह भरुअच्छे आगंतुगवाणिअओ तचण्णी-1 असड्ढो संजईओ रूववईओ दट्टण कवडसड्ढतणं पडिवण्णो,ताओ तस्स विसंभिआओ,गमणकाले पत्रतिणि विष्णवेइ-बहणठाणे - मंगलट्ठा परिलाहणं करेमि, तो संजईओ पट्टवेह, अम्हेवि अणुग्गहिया होजामो, तो पट्टविए गया, कवडसड्ढेण भण्णंति| पदम चेहआई बंदह, तो पडिलाहणं करेमिनि, ताओ जाणंति अहो विवेगो,तो चेइअबंदणत्थमारूढाणं पयट्टि वहणं जाव आ| मिश्राविआओ। एएहि व्याख्या-एतैः कारणः संयतीनां क्षेत्रप्रत्युपेक्षा कतु न कल्पते केन पुनः प्रत्युपेक्षणायां गन्तव्यमित्याहगन्तव्यं मणधरेण विधिना, कः पुनर्विधिरित्याह-यः पूर्वमत्रैव मासकल्पप्रकृते स्थविरकल्पिकविहारद्वारे वर्णितः, आह-कीदृशं क्षेत्रं प्रत्युपेक्षणीयम् ?, उच्यते, जत्थाधि' 'जहिअ व्याख्या-यत्र ग्रामादावधिपतिर्भोगिकादिषु यः शूरः,चारभटादिमिरनभिभवनीय इत्यर्थः, म च श्रमणानां-साधूनां विशेष जानाति यथेशममीषां दर्शने व्रतमीदृशश्व समाचारः,एतादृशे क्षेत्रे साध्वीयोग्ये श्रमणानां प्रत्युपेक्षणा भवति, तथा यत्र दुःशीलजनः तस्करश्वापदभयं वा यत्र नास्तीदृशे निष्प्रत्यपाये क्षेत्रे आर्यिकाणां प्रायोग्यप्रत्युपेक्षणा कर्तव्या भवति। अध वसतिद्वारमाह-'गुत्ता गुन' व्याख्या--गुप्ता वृक्या कुडयेन वा परिक्षिप्ता, गुप्तहाग-कराटद्वयोपेतद्वारा, यस्यां च शय्यातरकुलपुत्रकः कथंभूतः ?-मच्चवान् , न केनापि क्षोभ्यते,महदपि च प्रयोजनं कर्तुमध्यवस्यति,गम्भीरो
॥
PaniPARY
in Education tembon
For Personal and Private Use Only
www.neborg

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498