________________
श्रीप्रव. चनपरीक्षा ४विश्रामे
आम्रपेशिका वा सर्वस्याप्यमिलपणीया तथा एता अपि, अत एव 'पल्लणय'त्ति विषयार्थिना प्रेयन्ते, तथा तुच्छास्ततो येन तेना- सश्रमणीको प्याहारादिना लोमेन प्रलोभ्य आसिआवणं-अपहरणं तासां क्रियते, एवमादयो दोषा भवन्ति । इदमेव भावयति-'तुच्छेण' विहारः व्याख्या-तुच्छेनाहारवस्त्रादिना स्त्री लोभ्यते, अत्र भृगुकच्छप्राप्तेन निकृतिश्राद्धेनोदाहरणं, कथमित्याह- 'पंत'ति वस्त्राणि नैर्निमन्त्रणां कृत्वा वहति प्रवहणे चैत्यवन्द नार्थमारूढानां तेनाक्षेपणम्-अपहरणं कृतमिति, जह भरुअच्छे आगंतुगवाणिअओ तचण्णी-1 असड्ढो संजईओ रूववईओ दट्टण कवडसड्ढतणं पडिवण्णो,ताओ तस्स विसंभिआओ,गमणकाले पत्रतिणि विष्णवेइ-बहणठाणे - मंगलट्ठा परिलाहणं करेमि, तो संजईओ पट्टवेह, अम्हेवि अणुग्गहिया होजामो, तो पट्टविए गया, कवडसड्ढेण भण्णंति| पदम चेहआई बंदह, तो पडिलाहणं करेमिनि, ताओ जाणंति अहो विवेगो,तो चेइअबंदणत्थमारूढाणं पयट्टि वहणं जाव आ| मिश्राविआओ। एएहि व्याख्या-एतैः कारणः संयतीनां क्षेत्रप्रत्युपेक्षा कतु न कल्पते केन पुनः प्रत्युपेक्षणायां गन्तव्यमित्याहगन्तव्यं मणधरेण विधिना, कः पुनर्विधिरित्याह-यः पूर्वमत्रैव मासकल्पप्रकृते स्थविरकल्पिकविहारद्वारे वर्णितः, आह-कीदृशं क्षेत्रं प्रत्युपेक्षणीयम् ?, उच्यते, जत्थाधि' 'जहिअ व्याख्या-यत्र ग्रामादावधिपतिर्भोगिकादिषु यः शूरः,चारभटादिमिरनभिभवनीय इत्यर्थः, म च श्रमणानां-साधूनां विशेष जानाति यथेशममीषां दर्शने व्रतमीदृशश्व समाचारः,एतादृशे क्षेत्रे साध्वीयोग्ये श्रमणानां प्रत्युपेक्षणा भवति, तथा यत्र दुःशीलजनः तस्करश्वापदभयं वा यत्र नास्तीदृशे निष्प्रत्यपाये क्षेत्रे आर्यिकाणां प्रायोग्यप्रत्युपेक्षणा कर्तव्या भवति। अध वसतिद्वारमाह-'गुत्ता गुन' व्याख्या--गुप्ता वृक्या कुडयेन वा परिक्षिप्ता, गुप्तहाग-कराटद्वयोपेतद्वारा, यस्यां च शय्यातरकुलपुत्रकः कथंभूतः ?-मच्चवान् , न केनापि क्षोभ्यते,महदपि च प्रयोजनं कर्तुमध्यवस्यति,गम्भीरो
॥
PaniPARY
in Education tembon
For Personal and Private Use Only
www.neborg