SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ सश्रमणीको विहारः श्रीप्रवचनपरीक्षा ४विश्रामे ॥३९८॥ नाम संयतीनां पुरुषाधाचरणं दृष्ट्वाऽपि विपरिणामं न याति, तथा भीता-चकिता पर्षद् यस्य स भीतपर्षद् , आज्ञकसारतया यस्य भ्रकुटिमात्रमपि दृष्ट्वा परिवारः सोऽपि भयेन कम्पायमानस्तिष्टति, न च क्वचिदन्याय प्रवृत्ति करोति,मार्दवम्-अस्तब्धता तद्विद्यते यस्य म माईविकः, एवंविधो यदि कुल पुत्रको भवति तत 'ओभामण'न्ति संयतीनामुपाश्रयस्यावभाषणं कर्तव्यम् , अवभाषिते च यद्ययमुपाश्रयमनुजानी नतो भव्यते 'चिन्तण ति यथा स्वकीयाया दुहितुः स्नुषाया वा चिन्तां करोषि तथा यद्येतामामपि प्रत्यनीकताधुपमर्गरक्षणे चिन्तां कर्तुमुत्सहसे ततोत्र स्थापयामः, म पाह-बाढं करोमि चिन्ता, परं कथं पुनस्तद्रक्षणीयाः ?, ततोऽभिधातव्यं यथा किलाक्षिणी स्वहस्तेन परहस्तेन वा दयमाने रक्ष्येते तधता यद्यात्ममानुषः परमानुषै; उपद्र्यमाणा रक्षमि तन एता रक्षिता भवन्तीति, यद्येवं प्रतिपद्य म्बीपाश्रयस्य दानं करोति ततः स्थापनीयाः, अथापतिपद्यमाने स्थापयन्ति | ततश्चत्वारो गुरुकाः,अन्याचायांभिप्रायेणामुमेवार्थमाह - 'घणकुड्डा व्याख्या-धनकुड्या-पवेष्टिकादिमयभित्तिका सकपाटा-कपाटोपेतद्वारा मागारिकसत्कानां मातभगिनीनां गृहाणि पर्यन्ते-पार्श्वतो यस्याः मा मागारिकमातभगिनीगृहपर्यन्ता, गाथायामनुक्तोऽपि गृहशब्दो द्रष्टव्यः, निष्प्रत्यपाया-दुर्जनप्रवेशादिप्रत्यपायरहिता विस्तीर्ण पुरोहर-गृहपश्चाद्भागो यस्यां मा विस्तीर्णपुरोहडा, एवं विधा वसतिः संयतीनां योग्बा । 'नामन्ना०' च्याख्या-विधवाश्च नाः परिणतवयमश्व-स्थविरस्त्रियस्तामा तथा मध्यस्थानांकन्दप्पादिभावविकलानामविकाराणां-गीतादिविकाररहितानां अकुतूहलानां-संयत्यो भोजनादिक्रियाः कथं कुर्वन्तीति कौतुकव|जितानां भावितानां-साधुसाध्वीमामाचारीवासितानां संबन्धि यत्प्रतिवेश्म-प्रत्यासन्नं तत्र नासने नातिदरे संयतीप्रतिश्रयो ग्राह्यः, अथान्याचार्यपरिपाट्या शय्यातरम्वरूपमाह--'भोइ०' 'कुतुहल'. व्याख्या-यो भोगिकः-महत्तरादि बहुस्वजनः-बहुपाक्षिकस्तथा EMBRIPETITINE ॥३९८॥ For Pead Pin
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy