________________
सश्रमणीको विहारः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३९८॥
नाम संयतीनां पुरुषाधाचरणं दृष्ट्वाऽपि विपरिणामं न याति, तथा भीता-चकिता पर्षद् यस्य स भीतपर्षद् , आज्ञकसारतया यस्य भ्रकुटिमात्रमपि दृष्ट्वा परिवारः सोऽपि भयेन कम्पायमानस्तिष्टति, न च क्वचिदन्याय प्रवृत्ति करोति,मार्दवम्-अस्तब्धता तद्विद्यते यस्य म माईविकः, एवंविधो यदि कुल पुत्रको भवति तत 'ओभामण'न्ति संयतीनामुपाश्रयस्यावभाषणं कर्तव्यम् , अवभाषिते च यद्ययमुपाश्रयमनुजानी नतो भव्यते 'चिन्तण ति यथा स्वकीयाया दुहितुः स्नुषाया वा चिन्तां करोषि तथा यद्येतामामपि प्रत्यनीकताधुपमर्गरक्षणे चिन्तां कर्तुमुत्सहसे ततोत्र स्थापयामः, म पाह-बाढं करोमि चिन्ता, परं कथं पुनस्तद्रक्षणीयाः ?, ततोऽभिधातव्यं यथा किलाक्षिणी स्वहस्तेन परहस्तेन वा दयमाने रक्ष्येते तधता यद्यात्ममानुषः परमानुषै; उपद्र्यमाणा रक्षमि तन एता रक्षिता भवन्तीति, यद्येवं प्रतिपद्य म्बीपाश्रयस्य दानं करोति ततः स्थापनीयाः, अथापतिपद्यमाने स्थापयन्ति | ततश्चत्वारो गुरुकाः,अन्याचायांभिप्रायेणामुमेवार्थमाह - 'घणकुड्डा व्याख्या-धनकुड्या-पवेष्टिकादिमयभित्तिका सकपाटा-कपाटोपेतद्वारा मागारिकसत्कानां मातभगिनीनां गृहाणि पर्यन्ते-पार्श्वतो यस्याः मा मागारिकमातभगिनीगृहपर्यन्ता, गाथायामनुक्तोऽपि गृहशब्दो द्रष्टव्यः, निष्प्रत्यपाया-दुर्जनप्रवेशादिप्रत्यपायरहिता विस्तीर्ण पुरोहर-गृहपश्चाद्भागो यस्यां मा विस्तीर्णपुरोहडा, एवं विधा वसतिः संयतीनां योग्बा । 'नामन्ना०' च्याख्या-विधवाश्च नाः परिणतवयमश्व-स्थविरस्त्रियस्तामा तथा मध्यस्थानांकन्दप्पादिभावविकलानामविकाराणां-गीतादिविकाररहितानां अकुतूहलानां-संयत्यो भोजनादिक्रियाः कथं कुर्वन्तीति कौतुकव|जितानां भावितानां-साधुसाध्वीमामाचारीवासितानां संबन्धि यत्प्रतिवेश्म-प्रत्यासन्नं तत्र नासने नातिदरे संयतीप्रतिश्रयो ग्राह्यः, अथान्याचार्यपरिपाट्या शय्यातरम्वरूपमाह--'भोइ०' 'कुतुहल'. व्याख्या-यो भोगिकः-महत्तरादि बहुस्वजनः-बहुपाक्षिकस्तथा
EMBRIPETITINE
॥३९८॥
For Pead Pin