________________
श्रीप्रव चनपरीक्षा ४ विश्रामे
||३९९||
| प्रेरक :- पिङ्गादीनां स्वगृहे ग्रविशतां निवारकः कुलीनः परिणतवयाश्च प्रतीतः, अमीरुः - उत्पन्ने महत्यपि कार्य न विभेति कथ| मेतत्कर्त्तव्यमिति, अनभिगृहीतः - आभिग्रहिकमिथ्यात्वरहितः - अकुतूहलः संयतीनां भोजनादिदर्शने कौतुकवर्जितः, यस्तु कुलपुत्रकः | सच्चवान् - न केनाप्यभिभवनीयः भीतपर्षत् प्राग्वत् भद्रकः शासने बहुमानवान् परिणतो वयसा मत्या वा धर्मार्थी - धर्मश्रद्धालुवि| नीतो - विनयवान्, एष आर्थिकाणां शय्यातरो भणितस्तीर्थकरैरिति, गतं वसतिद्वारं । अथ विचारद्वारमाह-'अणावाय०' व्याख्याअनापाता असंलोका? अनापाता संलोकार आपाता असंलोका २ आपाता संलोका४ चेति चतस्रो विचारभूमयः, एतासु संगतीनां विधिमाह 'विजारे' व्याख्या, यदि पुरोहडे विद्यमाने संयत्यो ग्रामाद्वहिविचारभूमौ गच्छन्ति ततश्चतुर्ष्वपि स्थण्डिलेषु प्रत्येकं | चतुर्गुरुकाः, अन्तरेऽपि च- प्रामाभ्यन्तरे पुरोहडादौ आपातासंलोकलक्षणं तृतीयं स्थण्डिलं वर्जयित्वा शेषेषु त्रिष्वपि | स्थण्डिलेषु गच्छन्तीनां त एव चत्वारो गुरुकाः, यत्र कुलजानां स्त्रीणामापातो भवति तत्र गन्तव्यं, किं पुनः कारणं | प्रथमादीनि स्थण्डिलानि तासां नानुज्ञायन्ते ?, उच्यते, 'जतो दु०' व्याख्या--' जत्तो 'ति यस्यां दिशि दुःशीला:परदाराभिगामिनः पुरुषाः तथा वेश्याः स्त्रियो नपुंसकाश्च हेदुति अधोनापिताः तिर्यञ्चव चत्वारो वानरादयः आपतन्ति मा तु -सा पुनः दिग प्रथमा द्वितीया चतुर्थी च प्रतिकुष्टा - निषिद्धा, प्रथमादीनि स्थण्डिलानीत्यर्थः, अथैनामेव निर्मुक्तिगाथां व्याचष्टे 'चारुमडा०' व्याख्या - चारभटा:--राजपुरुषाः घोटा:- चहाः मिष्ठा-गजपरिवर्तका: सोला:- तुरंगचिन्तानियुक्ता एवमादयो | ये तरुणाः सन्तो दुःशीलाः प्रथमद्वितीययो: स्थण्डिलयोरनापातत्वादेकान्तमितिकृत्वा उद्धमः स्त्रीषु वा वेश्यासु वा असुउत्ति | नपुंसकस्तेषु पूर्वप्राप्तेषु तदर्थं तेषामुद्रामक स्त्रीप्रभृतीनां प्रतिषेधनार्थमायान्तीति चतुर्थ स्थण्डिले संचलितत्वाद् एते दुःशीलादयः
Jain Educationa International
For Personal and Private Use Only
सश्रमणीको विहारः
॥३९९॥
ww.jainelibrary.org