SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव चनपरीक्षा ४ विश्रामे ||३९९|| | प्रेरक :- पिङ्गादीनां स्वगृहे ग्रविशतां निवारकः कुलीनः परिणतवयाश्च प्रतीतः, अमीरुः - उत्पन्ने महत्यपि कार्य न विभेति कथ| मेतत्कर्त्तव्यमिति, अनभिगृहीतः - आभिग्रहिकमिथ्यात्वरहितः - अकुतूहलः संयतीनां भोजनादिदर्शने कौतुकवर्जितः, यस्तु कुलपुत्रकः | सच्चवान् - न केनाप्यभिभवनीयः भीतपर्षत् प्राग्वत् भद्रकः शासने बहुमानवान् परिणतो वयसा मत्या वा धर्मार्थी - धर्मश्रद्धालुवि| नीतो - विनयवान्, एष आर्थिकाणां शय्यातरो भणितस्तीर्थकरैरिति, गतं वसतिद्वारं । अथ विचारद्वारमाह-'अणावाय०' व्याख्याअनापाता असंलोका? अनापाता संलोकार आपाता असंलोका २ आपाता संलोका४ चेति चतस्रो विचारभूमयः, एतासु संगतीनां विधिमाह 'विजारे' व्याख्या, यदि पुरोहडे विद्यमाने संयत्यो ग्रामाद्वहिविचारभूमौ गच्छन्ति ततश्चतुर्ष्वपि स्थण्डिलेषु प्रत्येकं | चतुर्गुरुकाः, अन्तरेऽपि च- प्रामाभ्यन्तरे पुरोहडादौ आपातासंलोकलक्षणं तृतीयं स्थण्डिलं वर्जयित्वा शेषेषु त्रिष्वपि | स्थण्डिलेषु गच्छन्तीनां त एव चत्वारो गुरुकाः, यत्र कुलजानां स्त्रीणामापातो भवति तत्र गन्तव्यं, किं पुनः कारणं | प्रथमादीनि स्थण्डिलानि तासां नानुज्ञायन्ते ?, उच्यते, 'जतो दु०' व्याख्या--' जत्तो 'ति यस्यां दिशि दुःशीला:परदाराभिगामिनः पुरुषाः तथा वेश्याः स्त्रियो नपुंसकाश्च हेदुति अधोनापिताः तिर्यञ्चव चत्वारो वानरादयः आपतन्ति मा तु -सा पुनः दिग प्रथमा द्वितीया चतुर्थी च प्रतिकुष्टा - निषिद्धा, प्रथमादीनि स्थण्डिलानीत्यर्थः, अथैनामेव निर्मुक्तिगाथां व्याचष्टे 'चारुमडा०' व्याख्या - चारभटा:--राजपुरुषाः घोटा:- चहाः मिष्ठा-गजपरिवर्तका: सोला:- तुरंगचिन्तानियुक्ता एवमादयो | ये तरुणाः सन्तो दुःशीलाः प्रथमद्वितीययो: स्थण्डिलयोरनापातत्वादेकान्तमितिकृत्वा उद्धमः स्त्रीषु वा वेश्यासु वा असुउत्ति | नपुंसकस्तेषु पूर्वप्राप्तेषु तदर्थं तेषामुद्रामक स्त्रीप्रभृतीनां प्रतिषेधनार्थमायान्तीति चतुर्थ स्थण्डिले संचलितत्वाद् एते दुःशीलादयः Jain Educationa International For Personal and Private Use Only सश्रमणीको विहारः ॥३९९॥ ww.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy