SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ mandu सश्रमणीको विहारः श्रीप्रत्रचनपरीक्षा ४विश्रामे ॥४०॥ PHS MARATHI Nisaar alILMIBEATORIES संयतीवर्ग पश्येयुः, संयतीवर्गेण तेन वा दृश्यरन् इत्यतस्तदपि निषिद्ध्यते, 'हेटउ०' व्याख्या-अधस्तादुपासनम्-अधोलोचकर्म तङ्केतवे अधोनापितेषु पूर्वप्राप्तेष्वनेकेषां मनुष्याणामधोलोचकर्मकारापकाणामागमने सति याद्दीर्णमोहास्ते संयती गृह्णन्ति ततो ग्रहणे उडाहो मवति, तथा वानरमयूरहंसाः छगलाः शुनकादयस्तियश्चस्तत्रायाताः संयतीमुपसर्गयेयुः, यत एवं ततः किमित्याह'जइ अंतो' व्याख्या-यद्यन्तः-ग्रामाभ्यन्तरे व्याघातः-पुरोहडादेरभावस्ततो बहिस्तासां तृतीया विचारभूमिरापातासंलोकरूपा:नुजाता, तत्रापि स्त्रीणामेवापातो ग्रायो, न पुरुषाणां,शेषा विचारभृमयोऽनापातासंलोकाद्या आर्यिकाणां नानुज्ञाता गतं विचारद्वारं । अथ संयतीगच्छस्यानयनमिति द्वारमाह-'पडिले.' व्याख्या-एवं च सति विचारभूम्यादिविधिना प्रत्युपेक्षितं च संयतीप्रायोग्य क्षेत्रं ततः संयतीवर्गम्यानयनं तत्र क्षेत्रे भवति, कथमित्यांह-निष्कारणे निर्भये निराबाधे वा सति साधवः पुरतः स्थिता गळन्ति,कारणे तु समकंवा साधूनां पार्वतः पुरतो वा माधूनामग्रतः स्थिताः संयत्यो गच्छन्ति । 'निप्पचवा०' व्याख्या-निष्प्रत्यपाय संयतीनां संबन्धिनः- स्वज्ञातीयाः भाविताश्च-सम्यकपरिणतजिनवचनाः निर्विकाराः संयतास्तैः सहः गणधर आत्मद्वितीय आत्मतृतीयो वा संयतीर्विवक्षितं क्षेत्रं नयति। अथ स्तेनादीनां भयं वर्तते ततः सार्थेन साद्धं नयति, यो वा संयतः कृतकरणः -इपुशास्त्रकृताभ्यासम्तेन सहितः संयतीस्तत्र नयति, स च गणधरः स्वयं पुरतः स्थितो गच्छति, संयत्यस्तु मार्गतः स्थिताः, अव मतान्तरमुपन्यस्य दृपयन्नाह-'उभय०' व्याख्या-एके सूरयो ब्रुवते-उभय- कायिकीसंज्ञे तदर्थमादिशब्दादपरस्मिन् वा क्वचित्प्रयोजने निविष्टम-उपविष्ट सन्तं संयतं व्रतनी च मा प्रेरयतु इत्यनेन हेतुना संयत्यः पुरतो गच्छन्ति,अत्राचार्य आह-तत्र यदुक्तं तत्तु न युज्यते, कुत इत्याह- पुरतो गच्छन्तीनां तासामविनयः साधुषु संजायते, लोकविरुद्धं चैवं स्फुटं भवति-अहो महिलाप्र HDMINITAMARHAITALIRIDPatra ॥४००11 In Education Interior For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy