Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीप्रव- चनपरीक्षा ४विश्रामे ॥३९६॥
साध्वीमिः सह विहारः
पूर्वनिपातः, संविनो द्विधा-द्रव्यतो भावतश्च, द्रव्यतो मृगः सदैव त्रस्तमानसत्वाद्, भावतो यः समारभयोद्विनः पूर्वरात्रा- | पररात्रकाले संप्रेक्षते-किंवा मया कृतं किंवा कर्तव्यशेष? किंवा शक्यमपि तपःकर्मादिकमहं न करोमीत्यादि, 'वजउति|| अकारप्रश्लेषादवद्यं-पापं सूचनात्सूत्रमितिकृत्वा तद्भीरु:-अबद्यमीरुः,ओजस्तेजश्चोभयमपि वक्ष्यमाणलक्षणं तद्विद्यते यस्य स ओजस्वी तेजस्वी वेति,संग्रहो द्रव्यतो वस्त्रादिमिर्भावतः सूत्राभ्याम् ,उपग्रहो द्रव्यत औषधादिमिः भावतो ज्ञानादिमिः,एतयोः संयतीविषययोः संग्रहोपग्रहयोः कुशलः,सूत्रार्थविद्-गीतार्थः,एष एवंविधोगगाधिपतिः-आर्थिकाणां गणधरः स्थापनीयः४॥ अथौजस्तेजसी व्याचष्टे-'आरोह' व्याख्या,आरोहो नाम-शरीरेण नातिदैध्य नातिङ्कस्वतापरिणाहो-नातिस्थौल्ये नातिदुर्बलता,अथवा आरोह:--शरीरोच्छ्यः परिणाहो-बाइबोर्विष्कम्भः,एतौ द्वावपि तुल्यौ न हीनाधिकप्रमाणौ 'चिअमंसोति भावप्रधानत्वानिर्देशस्य चितमांसत्वं नाम वपुषि पांसुलिका नाऽवलोक्यन्ते, तथा इन्द्रियाणि च प्रतिपूर्णानि, न चक्षुःश्रोत्राद्यवयवविकलतेति भावः, अथैतदारोहादिकमोज उच्यते तद्यस्याति स ओजस्वी, तेजः पुनर्देहे-शरीरे अनपत्रप्यता-अलजनीयता, दीप्तियुक्तत्वेनापरिभृतत्वं, तद्विद्यते यस्य स तेजस्वीतिगतं गणधरप्ररूपणाद्वारम् ,अथ क्षेत्रमार्गणाद्वारमाह-'खित्तस्स उ०' व्याख्या-क्षेत्रस्य संयतीप्रायोग्यस्यानुपूर्ध्या 'थुइमंगलमामंतण' इत्यादिना पूर्वोक्तप्रकारेण प्रत्युपेक्षणा गणधरेण कर्त्तव्या, आह-किं-केन हेतुना गणधरः स्वयमेव प्रत्युपेक्षणाय ब्रजति ?, उच्यते, यो बलीवईश्वारी चरति स एव तृणभारं वहति,एवं यो निर्ग्रन्थीगणस्याधिपत्यमनुभवति स एव सर्वमपि तच्चिन्ताभरमुदहति, आह-संयत्यः किमर्थं न गच्छन्तीत्युच्यते-'संजई०' व्याख्या, यदि संपत्यः क्षेत्र प्रत्युपेक्षितुं गच्छन्ति तत्राचार्यस्य चतुर्गुरवः आजादयश्च दोषाः, यथा शकुनिका पक्षिणी श्येनस्य गम्या भवति 'पेसिति यथा वा मांसपेसिका
Jain Education
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498