Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 400
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥ ३६६ ॥ Jain Educationa जिणदत्तो जिणपूजारहिआ रमणीउ जंति निवाणं । सिद्धणरिहाबि रमणी पूएउ जिणं भणइ खमणो || १६४ ॥ जिनदतः खरतरमताकर्षकः जिनपूजारहिताः स्त्रियो निर्वाणं यान्तीति भणति, क्षपणकस्तु सिद्ध्यनहः - मुक्तेरयोग्या अपि स्त्रियो जिनपूजां कुर्वन्त्विति भणतीतिगाथार्थः ॥ १६४ ॥ अथानयोः को दक्ष इत्याह एवं दुहवि दक्खो खमणो निअमेण जेण जिणपूआ । मुत्तिउवाओ भणिओ कलं पुण कारणायत्तं ।। १६५ ।। एवम् अमुना प्रकारेणोपदेशप्रवृत्तयोः जिनदत्तक्षपणयोः क्षपणको दक्षो-निपुणो, येन कारणेन जिनपूजा तावन्मुक्त्युपाय :मोक्षहेतुः, स च भणितः - प्रकाशितः, कार्य पुनः कारणायत्तमिति कारणे सिद्धे कार्यमनिच्छाविषयोऽपि सिद्ध्यति, यथा तीर्थकृतां | सिद्धिमनिच्छतामपि तदनुकूलानुष्ठान विधायित्वात् स्वत एव सिद्धिसिद्धिः, 'सामग्री हि कार्यमवश्यं जनयतीति न्यायात्, क्षपणको जिनदत्तापेक्षया दक्षो न पुनर्धर्मिणां प्रशंसनाई इतिगाथार्थः॥ १६५ ॥ अथ जिनदत्तस्य क्षपणकापेक्षया निकृष्टत्वे हेतुमाह कारणनिमेहणेणं कपि निसेहिअं हवइ नियमा । तेणं खमणा दुगुणं पावं जिणदत्तवयणेणं ॥ १६६ ।। कारणनिषेधनेन - मुक्तिकारणजिनपूजाप्रतिषेधेन कार्यमपि - जिनपूजाजन्यमुक्तिलक्षणं फलमपि नियमान्निषिद्धं भवति तेन कार| णेन क्षपणकाञ्जिनदत्तवचनाङ्गीकारेण द्विगुणं स्त्रीणां कार्यकारणरूपोभयपदार्थनिषेधनेन पापं विज्ञेयमिति सिद्धं क्षपणकात् खरतरो | निकृष्ट इति गाथार्थः । । १६६ ।। अथौदारिकशरीरत्वेनापावित्र्य साम्येऽपि स्त्रीणां जिनपूजा निषिद्धा, न पुनः पुरुषाणामित्यत्र हेतुमाहपुषं विराहिओ मोडणंतोदिअपावरासिनारीहिं । पावावणयणकाले गलग्गहो जेण निम्मविओ || १६७ || पूर्व - पूर्वजन्मन्यनन्तोदितपापराशिभिः जिनदत्तोपात्ताभिर्जिनदत्तो विराधितः क्वचिन्महत्यामापदि पातितोऽभूत् तेन कारणेन For Personal and Private Use Only अनसूत्रे स्त्रीजिनपूजानिषेधः ॥३६६ ।। www.jninelibrary.org

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498