Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 387
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥३५३।। पिकापर्युषितता स्य तन्महामोहविलसितं, यतः बहुदिवससंबन्धिनो ये राद्धाः कुल्माषास्तेऽतिविनष्टाः पामराणामप्यभक्ष्याः अध्यक्षसिद्धाः, अवि- श्वासे च राद्धान् कुल्माषान् दिनत्रितयं यावत्संस्थाप्यावलोकनीयं, नहि हस्तकङ्कणनिरीक्षणार्थ दर्पणान्वेषणं युक्तमिति लोकाभाणकोऽपि, ननु कतर्हि तथाविधकुल्माषग्राहित्वेन भगवतो वर्णनमितिचेत् सत्यं, नहि वयं तद्वाक्यमात्रमपि नाभ्युपगच्छामः, किंतु अभक्ष्यमात्रभक्षणबद्धकक्षस्य तवाभिप्रायाद्भिन्नामिप्रायकं तत्पदं,तथाहि-कुल्माषस्तावदर्धस्विनो माषादिरुच्यते,यदुक्तं-"कुल्मासस्तु यावकः" कुले न मस्यति परिणमते वा वृषोदरादित्वात् , कुल्माषोऽपि,तथा च बहुदिवससिद्धस्थितकुल्माषाः बहुदिवससंबन्धिनोऽग्निसंस्कृता बकुलास्ते च तथाभूताः प्रायो नीरसा एव माधूनामुचिताः, न पुनः खरतरमुखयोग्यं द्विदलादि गद्धानमनेकदिवससंस्थितमपि,ननु भवतु विदलं तथाभूतं परं बहुदिवससंभृतगोरसगोधूममण्डकं वेतिवचनात्पर्युषितपूपिकाग्रहणं तु युक्तमेवेतिचेत् ,मैवंतत्र पर्युषितपूपिकाग्रहणविधेर्गन्धस्याप्यभावात ,तथाहि-यथाऽत्र बहुदिवससंभृतगोरसमण्डकशब्देन बहुदिवससंभृतं घृत| मेव ग्रायं, न तु दध्यादि,दिनद्वयाधुपरिवर्तिनस्तस्य निषिद्धत्वाद् ,यदुक्तं-"दध्यहर्द्वितीयातीतं, कथितान्नं च वर्जयेदि"ति योग, गोरमशब्देन घृतमप्यागमे प्रतीतमेव, यदागमः-"चत्तारि गोरसविगईओ पण्णताओ, तं०-दुद्धं दहि नवणीयं घयं चे"ति, | श्रीस्थानाङ्गे, (२७४) तथा बहुदिवससंभृतमण्डकशब्देन शुष्कमण्डकाः-खर्खराः जनप्रतीता बोध्याः, तेषामेव संखण्ड्यादावुद्धरि| तानामातपस्थापनपुरम्सरं रक्ष्यमाणत्वात् , तच्चाद्यापि जनप्रतीतम् ,अत एव नात्र पूपिकाशब्दः, पूपिकानां संखंड्यामनुपयोगात ,म-N । ण्डकानामेवोपयोगात् , पूपिकानां तु प्रायः प्रतिदिवसं यथोपयोग विधीयमानत्वेन तद्वृद्धेरसंभवात् कुतः आतपदानादिना खर्ख रादिकरणमिति, आर्द्रपूपिका तु बहुदिवससंबन्धिन्यः पामराणामप्यनभिमताः कुतः खरतरम्य तव नक्षणाभ्यासः प्रादरभृदिति ? HENNAINI TAHARASHTRIANISMETIMAHIMAmanandHIRIES alloPARALLPAIKINNAREIPTAHIRAMITAPAINHINRAISIS Jan Education Intematon For Personal and Private Use Only www.n yong

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498