________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३५३।।
पिकापर्युषितता
स्य तन्महामोहविलसितं, यतः बहुदिवससंबन्धिनो ये राद्धाः कुल्माषास्तेऽतिविनष्टाः पामराणामप्यभक्ष्याः अध्यक्षसिद्धाः, अवि- श्वासे च राद्धान् कुल्माषान् दिनत्रितयं यावत्संस्थाप्यावलोकनीयं, नहि हस्तकङ्कणनिरीक्षणार्थ दर्पणान्वेषणं युक्तमिति लोकाभाणकोऽपि, ननु कतर्हि तथाविधकुल्माषग्राहित्वेन भगवतो वर्णनमितिचेत् सत्यं, नहि वयं तद्वाक्यमात्रमपि नाभ्युपगच्छामः, किंतु अभक्ष्यमात्रभक्षणबद्धकक्षस्य तवाभिप्रायाद्भिन्नामिप्रायकं तत्पदं,तथाहि-कुल्माषस्तावदर्धस्विनो माषादिरुच्यते,यदुक्तं-"कुल्मासस्तु यावकः" कुले न मस्यति परिणमते वा वृषोदरादित्वात् , कुल्माषोऽपि,तथा च बहुदिवससिद्धस्थितकुल्माषाः बहुदिवससंबन्धिनोऽग्निसंस्कृता बकुलास्ते च तथाभूताः प्रायो नीरसा एव माधूनामुचिताः, न पुनः खरतरमुखयोग्यं द्विदलादि गद्धानमनेकदिवससंस्थितमपि,ननु भवतु विदलं तथाभूतं परं बहुदिवससंभृतगोरसगोधूममण्डकं वेतिवचनात्पर्युषितपूपिकाग्रहणं तु युक्तमेवेतिचेत् ,मैवंतत्र पर्युषितपूपिकाग्रहणविधेर्गन्धस्याप्यभावात ,तथाहि-यथाऽत्र बहुदिवससंभृतगोरसमण्डकशब्देन बहुदिवससंभृतं घृत| मेव ग्रायं, न तु दध्यादि,दिनद्वयाधुपरिवर्तिनस्तस्य निषिद्धत्वाद् ,यदुक्तं-"दध्यहर्द्वितीयातीतं, कथितान्नं च वर्जयेदि"ति योग, गोरमशब्देन घृतमप्यागमे प्रतीतमेव, यदागमः-"चत्तारि गोरसविगईओ पण्णताओ, तं०-दुद्धं दहि नवणीयं घयं चे"ति, | श्रीस्थानाङ्गे, (२७४) तथा बहुदिवससंभृतमण्डकशब्देन शुष्कमण्डकाः-खर्खराः जनप्रतीता बोध्याः, तेषामेव संखण्ड्यादावुद्धरि| तानामातपस्थापनपुरम्सरं रक्ष्यमाणत्वात् , तच्चाद्यापि जनप्रतीतम् ,अत एव नात्र पूपिकाशब्दः, पूपिकानां संखंड्यामनुपयोगात ,म-N । ण्डकानामेवोपयोगात् , पूपिकानां तु प्रायः प्रतिदिवसं यथोपयोग विधीयमानत्वेन तद्वृद्धेरसंभवात् कुतः आतपदानादिना खर्ख
रादिकरणमिति, आर्द्रपूपिका तु बहुदिवससंबन्धिन्यः पामराणामप्यनभिमताः कुतः खरतरम्य तव नक्षणाभ्यासः प्रादरभृदिति ?
HENNAINI TAHARASHTRIANISMETIMAHIMAmanandHIRIES alloPARALLPAIKINNAREIPTAHIRAMITAPAINHINRAISIS
Jan Education Intematon
For Personal and Private Use Only
www.n
yong