SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ पर्युषित विचारत श्रीप्रवधनपरीक्षा विश्राम ॥३५२॥ युक्तमेव, यतो यद् वल्लादिरन्तं भणितं तदेव पर्युषितं प्रान्तं, तत्र पर्युषितं-ध्यापन पुराणमित्यर्थो ग्राह्यः, अत एव भाष्यकारेण प्रान्तशब्दं व्याख्यानयता ततस्थाने व्यापनशब्दप्रयुक्तः, तथाहि-"निप्फावचणगमाई अंतं पंतं तु होइ वावणं"ति श्रीबृहत्कल्प| भाष्यं, तट्टीका यथा-निष्पावा-वल्लाः चणकाः प्रतीताः आदिशब्दात्कुल्माषादिकं चान्तमित्युच्यते, प्रान्तं पुनस्तदेव व्यापर्व|विनष्टमिति श्रीबृह. वृ०, अत्र वल्लचनकाद्यपि विनष्टं प्रान्तं भणितं, विनष्टत्वं च न कथितादिपर्यायापन्न, यतस्तच्छ्रावकाणामप्यकल्प्यं,यदाहुः श्रीहेमाचार्यपादा:-"आगमोरससंपृक्तं,द्विदलं पुष्पितौदनम् । दध्यहतियातीतं,कथितानंचवजयेत् ॥ १॥" || | इति योगशास्त्रे ४० प्र०,तस्माद् व्यापन्नत्वं नाम विनष्टत्वं विध्वस्तयोनिकमित्यर्थः,तच्च श्रीभगवत्यङ्गोक्तं वर्षत्रयादिपर्यायापनानां.DI स्वरूपं बोध्यं, तच्च नवीनवल्लाद्यपेक्षया नीरसत्वाद् , अत एव मन्दानीनां जीर्णमुद्गादि दीयते, तथा प्रकृष्टमन्तं प्रान्तमितिशब्दव्युत्पत्तिरपि समीचीना, तथा क्वचिच्छीतलभावेऽपि पर्युषितशब्दो यथा-"अवि सूइ वा सुकं या, सीयपिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा,लद्धे पिंडे अलद्धए दविए ॥१॥ इति श्रीआचाराने प्रथमथु (१०७*) तद्वृत्तिर्यथा 'सूइ'त्ति दध्यादिना | भक्तमार्दीकृतमपि तथाभूतं शुष्कं वा-बल्लचनकादि शीतपिण्डं वा-पर्युषितभक्तं, तथा पुराणकुल्माष वा-बहुदिवससिद्धस्थितकुल्माष कुक्कसं-चिरन्तनधान्यौदनं यदिवा पुरातनसक्तुपिण्डं यदिवा बहुदिवससंभृतगोरसगोधूमण्डकं चेति, तथा पुलाकं वा यवनिप्पावादि, तदेवंभूतं पिण्डमवाप्य रागद्वेषविरहाविको भगवानिति श्री आचाराङ्गवृत्ती, अत्र शीतपिण्डं पर्युपितभक्तमुक्तं, भक्तं , |च 'भक्तमन्नं कूरमन्धो'त्ति वचनात् कूरादि, तच्च तदिनसंबन्धि अन्यदिनसंबन्धि चेत्युभयथापि साधूनां कल्प्यमेवेतियुक्तं शीतलं पर्युषितमिति, यत्तु पुराणफल्माष-बहुदिवससिद्धस्थितकुल्माषमिति पदं शरणीकृत्याभक्ष्यस्यापि पर्युषितद्विदलस्य भोजित्वं खरतर ५२॥ For Pesonand Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy