________________
पर्युषित
विचारत
श्रीप्रवधनपरीक्षा
विश्राम ॥३५२॥
युक्तमेव, यतो यद् वल्लादिरन्तं भणितं तदेव पर्युषितं प्रान्तं, तत्र पर्युषितं-ध्यापन पुराणमित्यर्थो ग्राह्यः, अत एव भाष्यकारेण प्रान्तशब्दं व्याख्यानयता ततस्थाने व्यापनशब्दप्रयुक्तः, तथाहि-"निप्फावचणगमाई अंतं पंतं तु होइ वावणं"ति श्रीबृहत्कल्प| भाष्यं, तट्टीका यथा-निष्पावा-वल्लाः चणकाः प्रतीताः आदिशब्दात्कुल्माषादिकं चान्तमित्युच्यते, प्रान्तं पुनस्तदेव व्यापर्व|विनष्टमिति श्रीबृह. वृ०, अत्र वल्लचनकाद्यपि विनष्टं प्रान्तं भणितं, विनष्टत्वं च न कथितादिपर्यायापन्न, यतस्तच्छ्रावकाणामप्यकल्प्यं,यदाहुः श्रीहेमाचार्यपादा:-"आगमोरससंपृक्तं,द्विदलं पुष्पितौदनम् । दध्यहतियातीतं,कथितानंचवजयेत् ॥ १॥" || | इति योगशास्त्रे ४० प्र०,तस्माद् व्यापन्नत्वं नाम विनष्टत्वं विध्वस्तयोनिकमित्यर्थः,तच्च श्रीभगवत्यङ्गोक्तं वर्षत्रयादिपर्यायापनानां.DI स्वरूपं बोध्यं, तच्च नवीनवल्लाद्यपेक्षया नीरसत्वाद् , अत एव मन्दानीनां जीर्णमुद्गादि दीयते, तथा प्रकृष्टमन्तं प्रान्तमितिशब्दव्युत्पत्तिरपि समीचीना, तथा क्वचिच्छीतलभावेऽपि पर्युषितशब्दो यथा-"अवि सूइ वा सुकं या, सीयपिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा,लद्धे पिंडे अलद्धए दविए ॥१॥ इति श्रीआचाराने प्रथमथु (१०७*) तद्वृत्तिर्यथा 'सूइ'त्ति दध्यादिना | भक्तमार्दीकृतमपि तथाभूतं शुष्कं वा-बल्लचनकादि शीतपिण्डं वा-पर्युषितभक्तं, तथा पुराणकुल्माष वा-बहुदिवससिद्धस्थितकुल्माष कुक्कसं-चिरन्तनधान्यौदनं यदिवा पुरातनसक्तुपिण्डं यदिवा बहुदिवससंभृतगोरसगोधूमण्डकं चेति, तथा पुलाकं वा यवनिप्पावादि, तदेवंभूतं पिण्डमवाप्य रागद्वेषविरहाविको भगवानिति श्री आचाराङ्गवृत्ती, अत्र शीतपिण्डं पर्युपितभक्तमुक्तं, भक्तं , |च 'भक्तमन्नं कूरमन्धो'त्ति वचनात् कूरादि, तच्च तदिनसंबन्धि अन्यदिनसंबन्धि चेत्युभयथापि साधूनां कल्प्यमेवेतियुक्तं शीतलं पर्युषितमिति, यत्तु पुराणफल्माष-बहुदिवससिद्धस्थितकुल्माषमिति पदं शरणीकृत्याभक्ष्यस्यापि पर्युषितद्विदलस्य भोजित्वं खरतर
५२॥
For Pesonand Private Use Only