Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३३४॥
A
RTILAMBIRTHRITI Inml मा
न मुणह ए पोसहपज्जवसाणं तहेव उच्चारो। ज पोसहमि कप्पइ कप्पड तं तस्स सामइए ॥१०५॥ अन्त्यरात्रिन जानाति जिनवल्लभ इतिगम्यं, किं न जानाति ?-एतत्सामायिकं पौषधसहचरितं पौषधपर्यवसानं-पौषधसमानकालीनमेव,DDI
सामायिक| तथैवोच्चारोऽपि "जाव पोसह पज्जुवासामी ति पाठात् , तेन न स्वल्पकालीनं, तेन यत्पौषधे कल्पते तदेव तस्य पौषधसंबन्धिनि
विचारः सामायिकेपि कल्पत इतिगाथार्थः ॥१०५।। अथ कल्प्यत्वे प्रवचनमाह
तेणेवागमवयणं उद्दिट्टकडंपि भुंजई मड्ढो। कयसामइओबि निसीहभासचुण्णिप्पमुहगंथे ॥१०६॥
येन कारणेन यत्पौषधे कल्पते इत्यादि तेन कारणेन उद्दिष्टकृतमपि-पौषधिकमुद्दिश्य निष्पादितमप्यशनादिकं कृतसामायिकः|| श्राद्धो मुड्न्ते इत्यागमवचनं, निशीथभाष्यचूर्णिप्रमुखग्रन्थे, यतः-"कामी सघरंगणओ थूलपइण्णा सि होइ दट्टया । छेअणमेअणक|रणे उद्दिट्टकडंपि सो भुंजे ॥१॥” इतिश्रीनिशीथभाष्ये उद्दे१५, एतच्चूर्णिस्तु राकामतवक्तव्यताधिकारे लिखितेतिबोध्यम् ,
एतेनाधुनिकैः पौषधिकानां भोजनं निषिध्यते तदपि निराकृतमिति बोध्यं,कृतमामायिकस्य भोजनस्य निशीथचूादावुक्तत्वादिति-II | गाथार्थः ॥१०६॥ अथ व्यरिरेके दोषमाह
अण्णहऽवहिमपुण्णे लोवे बयभंगपावयं पयडं । तेणं तम्मयसावयसामइए पोसहे असुहं ॥१०॥ अन्यथा-कल्प्याकल्प्ये आश्रित्य यदि पौषधसाम्यं न स्यात् , किंतु निद्रानन्तरमपि पौषधस्थितिः, न पुनः सामायिकस्थति, तयवधौ अपूर्ण सामायिकलोपे व्रतभङ्गपातकं प्रकटमेव स्यात् , तेन कारणेन तन्मतश्रावकस्य पौषधे सामायिकमशुभं स्यात् , पौषधावधिकेऽपि सामायिकेऽभ्युपगतेऽपि निद्रोदये विनाशात , पातकहेतुत्वादितिगाथार्थः ॥१०७॥ अथ जिनाज्ञया निद्रापि संयम- ॥३३४॥
In Education International
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498