SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥३३४॥ A RTILAMBIRTHRITI Inml मा न मुणह ए पोसहपज्जवसाणं तहेव उच्चारो। ज पोसहमि कप्पइ कप्पड तं तस्स सामइए ॥१०५॥ अन्त्यरात्रिन जानाति जिनवल्लभ इतिगम्यं, किं न जानाति ?-एतत्सामायिकं पौषधसहचरितं पौषधपर्यवसानं-पौषधसमानकालीनमेव,DDI सामायिक| तथैवोच्चारोऽपि "जाव पोसह पज्जुवासामी ति पाठात् , तेन न स्वल्पकालीनं, तेन यत्पौषधे कल्पते तदेव तस्य पौषधसंबन्धिनि विचारः सामायिकेपि कल्पत इतिगाथार्थः ॥१०५।। अथ कल्प्यत्वे प्रवचनमाह तेणेवागमवयणं उद्दिट्टकडंपि भुंजई मड्ढो। कयसामइओबि निसीहभासचुण्णिप्पमुहगंथे ॥१०६॥ येन कारणेन यत्पौषधे कल्पते इत्यादि तेन कारणेन उद्दिष्टकृतमपि-पौषधिकमुद्दिश्य निष्पादितमप्यशनादिकं कृतसामायिकः|| श्राद्धो मुड्न्ते इत्यागमवचनं, निशीथभाष्यचूर्णिप्रमुखग्रन्थे, यतः-"कामी सघरंगणओ थूलपइण्णा सि होइ दट्टया । छेअणमेअणक|रणे उद्दिट्टकडंपि सो भुंजे ॥१॥” इतिश्रीनिशीथभाष्ये उद्दे१५, एतच्चूर्णिस्तु राकामतवक्तव्यताधिकारे लिखितेतिबोध्यम् , एतेनाधुनिकैः पौषधिकानां भोजनं निषिध्यते तदपि निराकृतमिति बोध्यं,कृतमामायिकस्य भोजनस्य निशीथचूादावुक्तत्वादिति-II | गाथार्थः ॥१०६॥ अथ व्यरिरेके दोषमाह अण्णहऽवहिमपुण्णे लोवे बयभंगपावयं पयडं । तेणं तम्मयसावयसामइए पोसहे असुहं ॥१०॥ अन्यथा-कल्प्याकल्प्ये आश्रित्य यदि पौषधसाम्यं न स्यात् , किंतु निद्रानन्तरमपि पौषधस्थितिः, न पुनः सामायिकस्थति, तयवधौ अपूर्ण सामायिकलोपे व्रतभङ्गपातकं प्रकटमेव स्यात् , तेन कारणेन तन्मतश्रावकस्य पौषधे सामायिकमशुभं स्यात् , पौषधावधिकेऽपि सामायिकेऽभ्युपगतेऽपि निद्रोदये विनाशात , पातकहेतुत्वादितिगाथार्थः ॥१०७॥ अथ जिनाज्ञया निद्रापि संयम- ॥३३४॥ In Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy