________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३३४॥
A
RTILAMBIRTHRITI Inml मा
न मुणह ए पोसहपज्जवसाणं तहेव उच्चारो। ज पोसहमि कप्पइ कप्पड तं तस्स सामइए ॥१०५॥ अन्त्यरात्रिन जानाति जिनवल्लभ इतिगम्यं, किं न जानाति ?-एतत्सामायिकं पौषधसहचरितं पौषधपर्यवसानं-पौषधसमानकालीनमेव,DDI
सामायिक| तथैवोच्चारोऽपि "जाव पोसह पज्जुवासामी ति पाठात् , तेन न स्वल्पकालीनं, तेन यत्पौषधे कल्पते तदेव तस्य पौषधसंबन्धिनि
विचारः सामायिकेपि कल्पत इतिगाथार्थः ॥१०५।। अथ कल्प्यत्वे प्रवचनमाह
तेणेवागमवयणं उद्दिट्टकडंपि भुंजई मड्ढो। कयसामइओबि निसीहभासचुण्णिप्पमुहगंथे ॥१०६॥
येन कारणेन यत्पौषधे कल्पते इत्यादि तेन कारणेन उद्दिष्टकृतमपि-पौषधिकमुद्दिश्य निष्पादितमप्यशनादिकं कृतसामायिकः|| श्राद्धो मुड्न्ते इत्यागमवचनं, निशीथभाष्यचूर्णिप्रमुखग्रन्थे, यतः-"कामी सघरंगणओ थूलपइण्णा सि होइ दट्टया । छेअणमेअणक|रणे उद्दिट्टकडंपि सो भुंजे ॥१॥” इतिश्रीनिशीथभाष्ये उद्दे१५, एतच्चूर्णिस्तु राकामतवक्तव्यताधिकारे लिखितेतिबोध्यम् ,
एतेनाधुनिकैः पौषधिकानां भोजनं निषिध्यते तदपि निराकृतमिति बोध्यं,कृतमामायिकस्य भोजनस्य निशीथचूादावुक्तत्वादिति-II | गाथार्थः ॥१०६॥ अथ व्यरिरेके दोषमाह
अण्णहऽवहिमपुण्णे लोवे बयभंगपावयं पयडं । तेणं तम्मयसावयसामइए पोसहे असुहं ॥१०॥ अन्यथा-कल्प्याकल्प्ये आश्रित्य यदि पौषधसाम्यं न स्यात् , किंतु निद्रानन्तरमपि पौषधस्थितिः, न पुनः सामायिकस्थति, तयवधौ अपूर्ण सामायिकलोपे व्रतभङ्गपातकं प्रकटमेव स्यात् , तेन कारणेन तन्मतश्रावकस्य पौषधे सामायिकमशुभं स्यात् , पौषधावधिकेऽपि सामायिकेऽभ्युपगतेऽपि निद्रोदये विनाशात , पातकहेतुत्वादितिगाथार्थः ॥१०७॥ अथ जिनाज्ञया निद्रापि संयम- ॥३३४॥
In Education International
For Personal and Private Use Only
www.jainelibrary.org