SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा विश्रामे ॥३३॥ तस्मात्प्रागुक्तप्रकाराच्चरित-श्रीमहावीरचरिते नियमेन गर्भसंहरणमर्थात्तणनं यत् तत् संगतिघटनं-पूर्वापरसंबन्धघटकमित्यर्थः | अन्त्यरात्रितदेवाह-'देवाणंदे' त्यादि, यतो गर्भसंहरणमत एव देवानन्दोत्पन्न-देवानन्दाया ब्राह्मण्याः कुक्षाववतीर्ण श्रीवीरं त्रिशला प्रसूते- सामायिक विचारः | तिअसंगतिः,अन्यथा यस्याः कुक्षौ समुत्पन्नः सैव प्रसूतेति वक्तव्यं स्यात् ,तच्च न जातमिति संगतिघटनाय गर्भसंहरणभणनमावइयकमितिगाथार्थः ॥१०२॥ अथ राज्याभिषेकेऽप्येवमास्तामिति पराशङ्कामपहरति नेवरज्जभिसोग भयणा भणिआ य तेण तहणे । तेणोभयपि कल्लाणगववएसेण रहिअंति॥१०॥ - राज्याभिषेके तावदेवं न भवति-असंगतिर्न भवति तेन कारणेन तत्कथने भजना भणिता, क्वचित् "चउउत्तरासाढे" क्वचिच 'पंचउत्तरासाढे'नि, तेनोभयमपि गर्भसंहरणं गज्याभिषेकश्चेति द्वितयमपि कल्याणकव्यपदेशेन रहितमिति गाथार्थः ॥३॥ अथ पुनरप्यधिकोत्सूत्रमाहरयणीपोसहिआणं सामडअं सुवणऽणंतरं भणिजिनवल्लहेण विहिणा मुत्ते सामईन हवे ॥१४॥ रात्रिपौषधिकानां स्वपनानन्तरं-निद्रावसाने जिनवल्लभेन सामायिकदण्डोच्चारादि विधिना भणितं,तथाहि-"तओ राइअचरम-10 जामे उद्विऊण इरिआवहि पडिकमिश्र सकथएण चेइए बंदिश पुई व पोति पेहिअनमुक्कारपुत्वं मामाइअसुत्तं कढि संदिसाविअ मज्झायं कुणइ, जाव पडिक्कमणवेल"त्ति जिनवल्लभेन पौषधविधिप्रकरणे भणितं, तत्र युक्तिमाह-'सुत्ने'ति येन | कारणेन सुप्ते मामायिकं न भवेन , सामायिकं कृत्वा यदि स्वष्यातहि सामायिकरहितो भवेदितिगाथार्थः ॥१०४॥ अथोक्तयुक्ति निराकरोति In Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy