________________
:m
श्रीप्रव- || हेतुः कुतः सामायिकविलोपकारिणीतिदशयति
अन्त्यरात्रिनिहाविअ गुरुआणापुर्व सा चेव धम्मअणुकूला । जह संथारापोरसिपढणंतरसाहुनिद्दत्ति ॥१८॥ चनपरीक्षा
सामायिक४विश्राम
विचारः निद्राऽपि च पौषधसामायिकवतो रात्रिप्रथमपौरुष्यनन्तरं गुर्वाज्ञापूर्व स्यात् , सा च धर्मानुकूलैव, प्रकृतधर्मप्रसाधनीत्यर्थः, ॥३३५।। तत्र दृष्टान्तमाह-यथेत्यादि, यथा संस्तारकपौरुषीपठनानन्तरं माधुनिद्रा, सा च संयमाधारशरीरस्थितिहेतुरेव, यदुक्तं यद्यपि
क्वचिदाचार्यानुज्ञाता द्वितीयपौरुष्यादौ दीर्घसंयमाधारशरीरस्थित्यर्थ निद्रावशोपगता भवन्ति तथापि सदाजागराएवेति श्रीआचाराङ्गे शीतोष्णीयाध्ययने प्रथमोद्देशक, एवंविधा निद्रा कथं पौपधिकानां सामायिकविगमहेतुः,न कथमपीत्यर्थः, तेन जिनवल्लभेन रात्रिपौषधिकानां पश्चिमे गगमे यत्मामायिककरणं निर्दिष्टं तद् दुष्टमेवाधिकक्रियारूपत्वादितिगाथार्थः॥१०८॥ अथ सामायिकपौषधयोनमस्कारत्रयपूर्वकं त्रिदण्डकोच्चारणं यत् तदपि खरतरमतेऽधिकमुत्मत्रं यथा स्यात्तथा दर्शयतिमामाइअपोसहेसुं उच्चारो मावयाण तिवुत्तो। जुत्तोत्ति अ जिणदत्तो भणइ जहा अगुवउच्चारो॥१०॥
मामायिकपौषधयोरुच्चारः 'तिखुत्तोत्ति त्रिकृत्वः-चीन वारान युक्त इति जिनदत्तो भणति,तत्र दृष्टान्तमाह-यथेत्यादि, यथा । | श्रावकाणामणुव्रतोच्चारः-स्थूलप्राणातिपातविरमणादौ "अहण्णं भंते! तुम्हाणं समीवे शृलगं पाणाइवाय" इत्यादिवारत्रयमुच्चार्यते तथा | सामायिकमपीतिगाथार्थः ॥१०९।। अथ जिनदत्ताभिप्राय तिरस्कुर्वन्नाह
न मुणड मूढो लोगट्टिइंपि बहुकालसज्म मह कज्ज । नत्तुलं कहमिअरं तिहिरिकग्वपलोअणाईहिं ॥११॥ मृढः-अभिनिवेशी जिनदत्तो लोकस्थितिमपि न जानाति, यतस्तिथिनक्षत्र प्रलोकनादिभिः बहुकालमाध्यं यन् महत्कार्य तत्तुल्य |३३५॥
SiwanNLOURISIPAHINITISHED
For Person
and Prive
Only