SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ THI श्रीप्रवचनपरीक्षा ४विश्रामे ॥३३६॥ 1 तदितरद् अल्पकालसाध्यमल्पं च कथं स्यात् ?, न कथमपीत्यर्थः, अयं भावः-महत्कार्य तावद् दूरग्रामान्तरगमनोद्वाहादिकं, तच्च सामायिकशुभतिथिनक्षत्रचन्द्रादिबलविलोकनपुरस्सरमेव क्रियते, न तथा तदितर आपणादिगमनभोजनादिकार्यमपि, एवं यावज्जीवाभिग्रह |त्रिरुचारः रूपं विवक्षितव्रतादिकं प्रतिपत्तुकामो मुहर्तादिपुरस्सरं त्रिरप्युच्चरति, न तथाऽल्पकालीनं मामायिकमपीतिगाथार्थः॥ ११० ॥ अथातिप्रसङ्गमाह| अण्णह वामक्खेवप्पमुहं उववासमाइउच्चार जुजइ तम्मह मग्गे अण्णपि महत्वयाइव ॥११॥ अन्यथाऽल्पकालीनस्यापि सामायिकादेर्यदि त्रिरुच्चारोऽभ्युपगम्यते तर्हि अणुव्रतोच्चारादिवद् आस्तामन्यत् , उपवासाद्युच्चारे वासक्षेपप्रमुखं-बामक्षेपादि समग्रोऽपि नन्दिविधियुज्यते-अधिकर्तव्यो भवेत ,किंच-यथा सामायिकाद्युञ्चारेऽणुव्रतोचारो दृष्टान्तीक्रियते तथाऽणुव्रतोच्चारे महाव्रतोच्चारोऽपि दृष्टान्तीकर्तव्यः स्यात, तथा च अन्नंपि-अन्यदपि शिरोमुण्डनादिकमपि तन्मते मार्गे जिनदत्ताभिमतप्ररूपणालक्षणे युक्तं स्यात् , तच्चास्याप्यनभिमतमतो यत्किश्चित्रिरुचारादिसामायिकमपीतिगाथार्थः ॥१११।। ।। अथ जिनवल्लभोक्तसम्मत्या दृषयितुमाह-- पोसहविहिंमि जिणवल्लहेण इगवयणभणणओ इको। दंडगमाउचारो परिचत्तो तेण पयडोऽवि ॥११२॥ पौषधविधौ-पौषधविधिप्रकरणे जिनवल्लभेन-विधिधर्मनाममताकर्षकेण एकवचनभणनतः 'नमुक्कारमुच्चरिअ' इत्यादिद्वितीयैकवचनभणनेन दण्डकोचारोऽप्येकवारः प्रकटः, तथाहि “पोसहमुहपनि पडिलेहिमीति भणिअ बीअखमासमणपुर्व पोत्तिं पडिलेहि | खमासमणेण पोसह संदिसाविय बीअखमासमणेण ठाएमित्ति भणित्ता खमाममणं दाउं उद्धठिओ इसिमोणयकाओ गुरुवयणमणु ॥३३६॥ RANILIBP For Pead Pin
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy