________________
THI
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३३६॥
1 तदितरद् अल्पकालसाध्यमल्पं च कथं स्यात् ?, न कथमपीत्यर्थः, अयं भावः-महत्कार्य तावद् दूरग्रामान्तरगमनोद्वाहादिकं, तच्च सामायिकशुभतिथिनक्षत्रचन्द्रादिबलविलोकनपुरस्सरमेव क्रियते, न तथा तदितर आपणादिगमनभोजनादिकार्यमपि, एवं यावज्जीवाभिग्रह
|त्रिरुचारः रूपं विवक्षितव्रतादिकं प्रतिपत्तुकामो मुहर्तादिपुरस्सरं त्रिरप्युच्चरति, न तथाऽल्पकालीनं मामायिकमपीतिगाथार्थः॥ ११० ॥ अथातिप्रसङ्गमाह| अण्णह वामक्खेवप्पमुहं उववासमाइउच्चार जुजइ तम्मह मग्गे अण्णपि महत्वयाइव ॥११॥
अन्यथाऽल्पकालीनस्यापि सामायिकादेर्यदि त्रिरुच्चारोऽभ्युपगम्यते तर्हि अणुव्रतोच्चारादिवद् आस्तामन्यत् , उपवासाद्युच्चारे वासक्षेपप्रमुखं-बामक्षेपादि समग्रोऽपि नन्दिविधियुज्यते-अधिकर्तव्यो भवेत ,किंच-यथा सामायिकाद्युञ्चारेऽणुव्रतोचारो दृष्टान्तीक्रियते तथाऽणुव्रतोच्चारे महाव्रतोच्चारोऽपि दृष्टान्तीकर्तव्यः स्यात, तथा च अन्नंपि-अन्यदपि शिरोमुण्डनादिकमपि तन्मते मार्गे जिनदत्ताभिमतप्ररूपणालक्षणे युक्तं स्यात् , तच्चास्याप्यनभिमतमतो यत्किश्चित्रिरुचारादिसामायिकमपीतिगाथार्थः ॥१११।। ।। अथ जिनवल्लभोक्तसम्मत्या दृषयितुमाह-- पोसहविहिंमि जिणवल्लहेण इगवयणभणणओ इको। दंडगमाउचारो परिचत्तो तेण पयडोऽवि ॥११२॥
पौषधविधौ-पौषधविधिप्रकरणे जिनवल्लभेन-विधिधर्मनाममताकर्षकेण एकवचनभणनतः 'नमुक्कारमुच्चरिअ' इत्यादिद्वितीयैकवचनभणनेन दण्डकोचारोऽप्येकवारः प्रकटः, तथाहि “पोसहमुहपनि पडिलेहिमीति भणिअ बीअखमासमणपुर्व पोत्तिं पडिलेहि | खमासमणेण पोसह संदिसाविय बीअखमासमणेण ठाएमित्ति भणित्ता खमाममणं दाउं उद्धठिओ इसिमोणयकाओ गुरुवयणमणु
॥३३६॥
RANILIBP
For Pead Pin