Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
खरतरविरुदविचारः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२८७॥
WAIRAMITRAPARISMAPI M
| मानसूरित एव पट्टपरम्परोक्ता, अत्र तु श्रीउद्योतनमरिपट्टधरत्वेन श्रीवर्द्धमानाचार्यो भणितस्तत्र निदानं किं ?, सम्यग् न विद्यः,
नहि श्रीउद्योतनमूरिशिष्यः श्रीवर्द्धमानाचार्यः, किंतु चैत्यवासिशिष्यः सूरिः सञव चारित्राद्युपसंपदं गृहीत्वा विजहारेति प्रति|पादनाद् , उपसंपन्नस्तु स्वकार्यसमाप्तौ गन्तुक एव स्यात् , तस्य च दिग्बन्धादिकं न संभवति, तदभावे च न मण्डल्यादिना सं| भोगः, तदभावाच न पट्टधरत्वमिति प्राग् दर्शितमित्याद्यनेकप्रकारं खरतरलिखितं सुदृशां न सम्मतमितिगाथार्थः॥४४॥ अथ लोकदत्तमपि खरतरनाम जिनदत्तेन कथं विकल्पितमित्याह
खरयरनामं किरिआउग्गत्तणओत्ति चित्ततुट्ठीए | परिकप्पिअंति तदवच्चकप्पिअं तस्स मूलंपि ॥४५॥ खरतरनाम क्रियोग्रत्वात-क्रियाभिरुग्रत्वमस्माकमतः,खरतर इति नाम चित्ततुष्टचै-मनःसंतुष्टिनिमित्तं परिकल्पितमपि,अर्थाजिनदत्तेन तस्य नाम्नो मूलमपि श्रीजिनेश्वरमूरिलक्षणं तदपत्यकल्पितं-जिनपतिमूरिप्रभृतिभिः कल्पितं, जिनदत्तेन खरतरशब्दस्य |क्रियोग्रत्वमित्यर्थः कल्पितः, तदपत्येन च तस्य मूलमपि जिनेश्वराचार्यः कल्पितः, तस्य च निमित्तं चैत्यवासिभिः सह विवाद | इत्याद्यपि कल्पितमितिगाथार्थः ।।४५।। अथोक्तकल्पनायां जनविश्वासः कथं भवतीति विकल्प्य यत्कृतं कुर्वन्ति च तदाह
जेणं जिणदत्तमए पुराणपाढाणमण्णहाकरणे। परलोअभयाभीआ अजवि दीसंति वेसहरा ॥४६॥ जिनदत्तमते पुरातनपाठानामन्यथाकरणे-प्राचीनशास्त्रपाठपरावृत्तिकरणे येन कारणेन 'परलोकभयाभीताः' परलोकभयं-नर-2 कादिपातभयं तस्मादभीताः-निश्शूकाः अद्यापि वेषधराः-जिनदत्तापत्यानि साध्वाभासरूपाणि दृश्यन्ते, यतः साम्प्रतमपि तपाग-1 च्छीयरत्नशेखरसूरिकृतश्रावकप्रतिक्रमणवृत्तौ श्रीअभयदेवमूरिरित्यत्र खरतरधुरीणश्रीअभयदेवमूरिरिति प्रक्षिप्य लिखितं, तच्च
ARATURamman
u
||॥२८७॥
man
For Per
and Private Use Only

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498