SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ खरतरविरुदविचारः श्रीप्रवचनपरीक्षा ४विश्रामे ॥२८७॥ WAIRAMITRAPARISMAPI M | मानसूरित एव पट्टपरम्परोक्ता, अत्र तु श्रीउद्योतनमरिपट्टधरत्वेन श्रीवर्द्धमानाचार्यो भणितस्तत्र निदानं किं ?, सम्यग् न विद्यः, नहि श्रीउद्योतनमूरिशिष्यः श्रीवर्द्धमानाचार्यः, किंतु चैत्यवासिशिष्यः सूरिः सञव चारित्राद्युपसंपदं गृहीत्वा विजहारेति प्रति|पादनाद् , उपसंपन्नस्तु स्वकार्यसमाप्तौ गन्तुक एव स्यात् , तस्य च दिग्बन्धादिकं न संभवति, तदभावे च न मण्डल्यादिना सं| भोगः, तदभावाच न पट्टधरत्वमिति प्राग् दर्शितमित्याद्यनेकप्रकारं खरतरलिखितं सुदृशां न सम्मतमितिगाथार्थः॥४४॥ अथ लोकदत्तमपि खरतरनाम जिनदत्तेन कथं विकल्पितमित्याह खरयरनामं किरिआउग्गत्तणओत्ति चित्ततुट्ठीए | परिकप्पिअंति तदवच्चकप्पिअं तस्स मूलंपि ॥४५॥ खरतरनाम क्रियोग्रत्वात-क्रियाभिरुग्रत्वमस्माकमतः,खरतर इति नाम चित्ततुष्टचै-मनःसंतुष्टिनिमित्तं परिकल्पितमपि,अर्थाजिनदत्तेन तस्य नाम्नो मूलमपि श्रीजिनेश्वरमूरिलक्षणं तदपत्यकल्पितं-जिनपतिमूरिप्रभृतिभिः कल्पितं, जिनदत्तेन खरतरशब्दस्य |क्रियोग्रत्वमित्यर्थः कल्पितः, तदपत्येन च तस्य मूलमपि जिनेश्वराचार्यः कल्पितः, तस्य च निमित्तं चैत्यवासिभिः सह विवाद | इत्याद्यपि कल्पितमितिगाथार्थः ।।४५।। अथोक्तकल्पनायां जनविश्वासः कथं भवतीति विकल्प्य यत्कृतं कुर्वन्ति च तदाह जेणं जिणदत्तमए पुराणपाढाणमण्णहाकरणे। परलोअभयाभीआ अजवि दीसंति वेसहरा ॥४६॥ जिनदत्तमते पुरातनपाठानामन्यथाकरणे-प्राचीनशास्त्रपाठपरावृत्तिकरणे येन कारणेन 'परलोकभयाभीताः' परलोकभयं-नर-2 कादिपातभयं तस्मादभीताः-निश्शूकाः अद्यापि वेषधराः-जिनदत्तापत्यानि साध्वाभासरूपाणि दृश्यन्ते, यतः साम्प्रतमपि तपाग-1 च्छीयरत्नशेखरसूरिकृतश्रावकप्रतिक्रमणवृत्तौ श्रीअभयदेवमूरिरित्यत्र खरतरधुरीणश्रीअभयदेवमूरिरिति प्रक्षिप्य लिखितं, तच्च ARATURamman u ||॥२८७॥ man For Per and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy