________________
खरतरविरुदविचारः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२८७॥
WAIRAMITRAPARISMAPI M
| मानसूरित एव पट्टपरम्परोक्ता, अत्र तु श्रीउद्योतनमरिपट्टधरत्वेन श्रीवर्द्धमानाचार्यो भणितस्तत्र निदानं किं ?, सम्यग् न विद्यः,
नहि श्रीउद्योतनमूरिशिष्यः श्रीवर्द्धमानाचार्यः, किंतु चैत्यवासिशिष्यः सूरिः सञव चारित्राद्युपसंपदं गृहीत्वा विजहारेति प्रति|पादनाद् , उपसंपन्नस्तु स्वकार्यसमाप्तौ गन्तुक एव स्यात् , तस्य च दिग्बन्धादिकं न संभवति, तदभावे च न मण्डल्यादिना सं| भोगः, तदभावाच न पट्टधरत्वमिति प्राग् दर्शितमित्याद्यनेकप्रकारं खरतरलिखितं सुदृशां न सम्मतमितिगाथार्थः॥४४॥ अथ लोकदत्तमपि खरतरनाम जिनदत्तेन कथं विकल्पितमित्याह
खरयरनामं किरिआउग्गत्तणओत्ति चित्ततुट्ठीए | परिकप्पिअंति तदवच्चकप्पिअं तस्स मूलंपि ॥४५॥ खरतरनाम क्रियोग्रत्वात-क्रियाभिरुग्रत्वमस्माकमतः,खरतर इति नाम चित्ततुष्टचै-मनःसंतुष्टिनिमित्तं परिकल्पितमपि,अर्थाजिनदत्तेन तस्य नाम्नो मूलमपि श्रीजिनेश्वरमूरिलक्षणं तदपत्यकल्पितं-जिनपतिमूरिप्रभृतिभिः कल्पितं, जिनदत्तेन खरतरशब्दस्य |क्रियोग्रत्वमित्यर्थः कल्पितः, तदपत्येन च तस्य मूलमपि जिनेश्वराचार्यः कल्पितः, तस्य च निमित्तं चैत्यवासिभिः सह विवाद | इत्याद्यपि कल्पितमितिगाथार्थः ।।४५।। अथोक्तकल्पनायां जनविश्वासः कथं भवतीति विकल्प्य यत्कृतं कुर्वन्ति च तदाह
जेणं जिणदत्तमए पुराणपाढाणमण्णहाकरणे। परलोअभयाभीआ अजवि दीसंति वेसहरा ॥४६॥ जिनदत्तमते पुरातनपाठानामन्यथाकरणे-प्राचीनशास्त्रपाठपरावृत्तिकरणे येन कारणेन 'परलोकभयाभीताः' परलोकभयं-नर-2 कादिपातभयं तस्मादभीताः-निश्शूकाः अद्यापि वेषधराः-जिनदत्तापत्यानि साध्वाभासरूपाणि दृश्यन्ते, यतः साम्प्रतमपि तपाग-1 च्छीयरत्नशेखरसूरिकृतश्रावकप्रतिक्रमणवृत्तौ श्रीअभयदेवमूरिरित्यत्र खरतरधुरीणश्रीअभयदेवमूरिरिति प्रक्षिप्य लिखितं, तच्च
ARATURamman
u
||॥२८७॥
man
For Per
and Private Use Only