________________
JA
खरतरविरुदविचारः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२८६॥
चैत्यवासिभिः सह तयाख्यातृत्वेन लब्धगुरुपदाः राजलोके जाग्रत्यप्यहो चौर्यमितिजल्पतोऽहो एते खरतरा इति प्रशंसातः प्राप्तखरतरविरुद्धाः, श्रीजिनेश्वरसूरीणां लघुत्वापादकं,तच्च तेषां न संभवति, किंतु प्रागुक्तप्रकारेण जिनदत्तेनैव प्रकटीकृतं तस्यैव युज्यते, तस्यावाल्यादपि तादृग्वाग्विलासस्य सर्वजनप्रतीतत्वात् ,नच सर्वथाप्यसदेव पट्टावल्यां कथं लिखितुं शक्यते इति शङ्कनीय,तेषां तथालिखने भयाभावात् ,कथमन्यथा खरतरविरुद्धं श्रीजिनेश्वरसूरेरेवेति वाणा अपि खरतरगच्छे श्रीउद्योतनमूरिरित्यादिनिजवचनविरोधिजेसलमेरुप्रासादे शिलामुत्कीर्य लिखितवन्तः,तत्रत्यं लिखितं, यथा "श्रीमहावीरतीर्थे श्रीसुधर्मस्वामिसन्ताने श्रीखरतरगच्छे श्रीउद्योतनसूरिः श्रीवर्द्धमानसूरिः श्रीजिनेश्वरसूरिः श्रीजिनचन्द्रसूरिः श्रीअभयदेवमूरिश्रीजिनवल्लभसूरिश्रीजिनदत्तसूरिश्रीजिनचन्द्र-| सरिश्रीजिनपतिसृरिश्रीजिनेश्वरसरिरित्यादियावत्तत्पट्टालङ्कारश्रीजिनभद्रसरिराज्ये श्रीजेसलमेरूमहादुर्गे श्रीचाचिगदेवे पृथ्वीशे सति सं० १५०५ वर्षे तपःपट्टिका कारिता, तथाऽपरपट्टिकायां यथा "इतश्च चन्द्रकुले श्रीखरतरविधिपर्छ-"श्रीवर्द्धमानाभिधमूरिराजो, जातः क्रमादर्बुदपर्वताये। मन्त्रीश्वरश्रीविमलाभिधानः, प्राचीकटत् यद्चनेन चैत्य।शामित्यादि, तथा "श्रीवीरशासने क्लेशनाशने जयिनि क्षितौ । सुधर्मस्वाम्यपत्यानि,गणाः सन्ति सहस्रशः।।१।। गच्छः खरयरस्तेषु, समस्ति स्वस्तिभाजनम् । यत्राभूवन् | गुणजुषो, गुरखो गतकल्मपाः ॥२॥ श्रीमानुद्योतनः मूरित्र मानो जिनेश्वरः । जिनचन्द्रोऽभयदेवो, नवाङ्गवृत्तिकारकः ॥३॥ इत्यादि श्रीआचाराङ्गदीपिकाप्रशस्तौ, अत्रोद्योतनमरिवर्द्धमानाचायौं खरतरगच्छीयावुक्तौ, तच्च तेषामप्यनभिमतं । किंच| अत्रापरमपि विचारणीय, तथाहि-श्रीअभयदेवमूरितच्छिष्यश्रीवर्द्धमानाचार्यप्रभृतिकृते नवाङ्गवृत्तिश्रीऋपभदेवचरित्रादौ श्रीवर्द्ध१ जेसलमेरीयभाण्डागारीयग्रन्थानां सूचीपत्रे पृष्ठे ७५ लेखः त्रयोदशः २ पृथ्वी शासति प्र. ३ लेखोऽयं सूचीपत्रे तृतीयः
UPIRITUALIMPAIRANIRUPES
॥२८६॥
For Person and Private Use Only