SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ JA खरतरविरुदविचारः श्रीप्रवचनपरीक्षा ४विश्रामे ॥२८६॥ चैत्यवासिभिः सह तयाख्यातृत्वेन लब्धगुरुपदाः राजलोके जाग्रत्यप्यहो चौर्यमितिजल्पतोऽहो एते खरतरा इति प्रशंसातः प्राप्तखरतरविरुद्धाः, श्रीजिनेश्वरसूरीणां लघुत्वापादकं,तच्च तेषां न संभवति, किंतु प्रागुक्तप्रकारेण जिनदत्तेनैव प्रकटीकृतं तस्यैव युज्यते, तस्यावाल्यादपि तादृग्वाग्विलासस्य सर्वजनप्रतीतत्वात् ,नच सर्वथाप्यसदेव पट्टावल्यां कथं लिखितुं शक्यते इति शङ्कनीय,तेषां तथालिखने भयाभावात् ,कथमन्यथा खरतरविरुद्धं श्रीजिनेश्वरसूरेरेवेति वाणा अपि खरतरगच्छे श्रीउद्योतनमूरिरित्यादिनिजवचनविरोधिजेसलमेरुप्रासादे शिलामुत्कीर्य लिखितवन्तः,तत्रत्यं लिखितं, यथा "श्रीमहावीरतीर्थे श्रीसुधर्मस्वामिसन्ताने श्रीखरतरगच्छे श्रीउद्योतनसूरिः श्रीवर्द्धमानसूरिः श्रीजिनेश्वरसूरिः श्रीजिनचन्द्रसूरिः श्रीअभयदेवमूरिश्रीजिनवल्लभसूरिश्रीजिनदत्तसूरिश्रीजिनचन्द्र-| सरिश्रीजिनपतिसृरिश्रीजिनेश्वरसरिरित्यादियावत्तत्पट्टालङ्कारश्रीजिनभद्रसरिराज्ये श्रीजेसलमेरूमहादुर्गे श्रीचाचिगदेवे पृथ्वीशे सति सं० १५०५ वर्षे तपःपट्टिका कारिता, तथाऽपरपट्टिकायां यथा "इतश्च चन्द्रकुले श्रीखरतरविधिपर्छ-"श्रीवर्द्धमानाभिधमूरिराजो, जातः क्रमादर्बुदपर्वताये। मन्त्रीश्वरश्रीविमलाभिधानः, प्राचीकटत् यद्चनेन चैत्य।शामित्यादि, तथा "श्रीवीरशासने क्लेशनाशने जयिनि क्षितौ । सुधर्मस्वाम्यपत्यानि,गणाः सन्ति सहस्रशः।।१।। गच्छः खरयरस्तेषु, समस्ति स्वस्तिभाजनम् । यत्राभूवन् | गुणजुषो, गुरखो गतकल्मपाः ॥२॥ श्रीमानुद्योतनः मूरित्र मानो जिनेश्वरः । जिनचन्द्रोऽभयदेवो, नवाङ्गवृत्तिकारकः ॥३॥ इत्यादि श्रीआचाराङ्गदीपिकाप्रशस्तौ, अत्रोद्योतनमरिवर्द्धमानाचायौं खरतरगच्छीयावुक्तौ, तच्च तेषामप्यनभिमतं । किंच| अत्रापरमपि विचारणीय, तथाहि-श्रीअभयदेवमूरितच्छिष्यश्रीवर्द्धमानाचार्यप्रभृतिकृते नवाङ्गवृत्तिश्रीऋपभदेवचरित्रादौ श्रीवर्द्ध१ जेसलमेरीयभाण्डागारीयग्रन्थानां सूचीपत्रे पृष्ठे ७५ लेखः त्रयोदशः २ पृथ्वी शासति प्र. ३ लेखोऽयं सूचीपत्रे तृतीयः UPIRITUALIMPAIRANIRUPES ॥२८६॥ For Person and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy