SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२८५॥ खरतरबिरुदविचारः MINImanmami तरबिरुदं स्यात् , नान्यस्य, उच्यते च तैः श्रीजिनेश्वरसूरेरित्यसंगतिः, तथा तत्रैव चैत्यवासिमुख्यः सूराचार्य उक्तः, स च द्रोणाचार्यस्य भागिनेयः,स च शिष्यीभृतस्तदानीं नास्तीति महत्यसंगतिः स्वधिया भाव्येति, तेन प्रभावकचरित्रासंगतं यावत्तावत्सर्वमपि जिनपतिसूरिकल्पितमिति । किंच-एकं चित्रं यत् जिनेश्वरसृरिवर्णने काचपिच्यभूतान्यनेकानि वाक्यानि लिखितानि परं खरतरविरुद्धं न लिखितं, किंतु राजा तु न्यायवादी यावन्न किंचिजल्पतीत्येतावन्मात्रं भणितं, कुतो राज्ञा खरतरविरुद्धं दत्तं ?, मौने विरूद्धदाननिदानवाक्प्रवृत्तेरेवाभावात् ,तस्माद् ज्ञायते गणधरसार्द्धशतकवृत्तिकरणकाले बाहुल्येन खरतरनाम्नः प्रसिद्धिर्नासीत् , | किंतु, तदीयमुखाद्विधिसङ्घो विधिसमुदायो विधिधर्मो वेत्यादि लोकमुखाच्चौष्ट्रिक इति प्रसिद्धिः, अत एव जिनदत्तशिष्यो जिन| चन्द्रस्तच्छिष्यो जिनपतिस्तत्प्रतिबोधितेन भाण्डागारिकनेमिचन्द्रेण षष्टिशतककारेण जिनवल्लभैकगुणानुरागेण जिनवल्लभ स्तुतिं कुर्वताऽपि न क्वापि खरतरगच्छो भणितः, किंतु “पय पणमिअ सिरिवीरजिणु गणहरगोअमसामि" इत्यादि खरतरप्रसिद्ध| जिनवल्लभवर्णने 'नंदउ विहिसमुदाओ' इत्याद्युक्तम् , एवं तत्पक्षीयप्रासादप्रशस्त्यादौ क्वचिद्विधिपक्ष इत्याद्यपि लिखितं दृश्यते, |लोकोक्त्या औष्ट्रिकशब्दप्रवृत्तिः स्तनिककृतशतपद्यां-हुं नन्देन्द्रियरुद्रकाल११५९ जनितः पक्षोऽस्ति राकाङ्कितो, वेदाभ्रारुण| काल१२०४ औष्ट्रिकभवो विश्वार्ककाले१२१३ऽञ्चलः । षव्यर्केषु च१२३६ सार्द्धपौर्णिम इति व्योमेन्द्रियार्के१२५० पुनः, काले त्रिस्तुतिकः कलौ जिनमते जाताः स्वकीयाग्रहात् ॥१॥ इत्यादिपुरातनकाव्यादौ यत्र क्वापि खरतराधिकारस्तत्रौष्ट्रिकनाम्नेवेति, यत्तु खरतरपट्टावल्यां यथा खरतरविरुद्धं लिखितं तथा सदसि वक्तुमप्ययुक्तं, तथाहि-सं० १०२४ वर्षे श्रीमदणहिल्लपत्तने दुर्लभ-| राजसभासमक्षं विवदमानः सरस्वतीभाण्डागारानीतदशवकालिकपुस्तकवाचकत्वप्रतिज्ञया लब्धाऽऽत्मलघुत्वैरन्तराले फलं चोरयनि- AailiARILARIAHINILASPIRITIATIMALLINDosanRIBMIPARRIANISHALINDARAMATOM A HEEMPARI HIT ॥२८५॥ In Education Intematon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy