SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥२८४।। | किं बम्हा रूवजुयं काऊणं अत्तणा इह उइष्णो । इअ चिंततो विप्पो पयपरमं बंदई तेसिं || ८ || सिवसासणस्स जिणसासणस्स सारखरे गहेऊणं । इअ आसीसा दिन्ना सूरीहिं सकज सिद्धिकए || ९ || 'अपाणिपादो ह्यमनो ग्रहीता, पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति विश्वं नहि तस्य वेत्ता, शिवो ह्यरुपी स जिनोऽवताद्वः ||१०|| तो विप्पो ते जंपर चिह गुढी तुमेहिं सह होइ। तुम्ह पसाया | वेअत्थपारगा हुंति मे अ सुआ ||११|| ठाणाभावा अम्हे चिट्ठामो कत्थ इत्थ तुह नयरे ? । चेइअवासिअमुणिणो न दिंति सुविहिअजणे वसिउं ||१२|| तेणवि सचंदसाला उवरिं ठावित्तु सुद्धअसणेणं । पडिलाभिअ मज्झरहे परिखिय सवसत्थेसु || १३|| तत्तो चेइयवासिअमुंडा तत्थागया भणति इमं । नीसरह नयरमज्झा चेइअवज्झा न इह ठंति ||१४|| इअ वृत्तंतं सोउं रण्णो पुरओ पुरोहिओ भणइ । रायावि सयलचे अवासीणं साहए पुरओ ||१५|| जड़ कोऽवि गुणड्ढाणं इमाण पुरओ विरूवयं भणिही । तं निअरजाउ फुडं नासेमि सकिमियभस || १६ || रण्णो आएसेणं वसहिं लहिउं ठिआ चउम्मासिं । तत्तो सुविहिजमुणिणो विहरति जहिच्छिअं तत्थ |||१७|| इत्यादिरुद्रपल्ली यसङ्घतिलक मूरिकृत दर्शनसप्ततिकावृत्तौ यद्यप्यत्रापि प्रभावकचरित्रेण सह भूयोऽसंगतं तथापि खरतरबिरुदहेतुः खरतरविकल्पितश्चैत्यवासिभिः सह विवादस्तत्र नास्तीत्यत्रार्थे सम्म तमेवेति दर्शितं यस्तु गणधर सार्द्धशतक बृहद्वृत्तौ | विवादः स च खरतर मतसूत्रणा सूत्रधारेण जिनपतिसूरिणा संगतिघटनाय विकल्पितः, स एव तच्छिष्येण सुमतिनाम्नाऽत्र लिखितोऽकिचित्करस्तथैव बोध्यः, यतः सोऽभूतोऽपि भूतपूर्वीकृत्य लिखितः, भूयांसि च तत्रान्यान्यप्य संबद्धवाक्यानि तत्राभूतत्वं च प्रभावकच|रित्रादावनुक्तस्यापि तत्र भणनात्, अन्यानामप्यसंबद्धवाक्यानां सच्चं त्वेवम् - आत्मनाऽष्टादशमिः पण्डितजिनेश्वरप्रभृतिभिः सह श्रीवर्द्धमानाचार्याः पत्तने प्राप्ताः इत्यायुक्त तच विचार्यमाणं खरतराणामपि न सम्मतं यत एवं सति श्रीवर्द्धमानाचार्यस्यैव खर Jain Education International For Personal and Private Use Only श्रीअभयदेवप्रबन्धः तद्विचारणा च ॥२८४ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy