________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२८८॥
ummmmmmmmmmmmmarati
जेसलमेरौ स्वास्येनैवाभ्युपगतमेवेतिगाथार्थः॥४६॥ अथ प्राचीनपाठपरावृत्तिकरणे भयरहिता अतः किं कृतमित्याह
खरतरवितेण महाबीरचरिअप्पसत्थिपमुहेसु निम्मलापमुहं । चइऊण खरयरित्तिअ लिहिलेहाविअंच तहिं ॥४७॥
रुदविचार येन कारणेन जिनदत्तापत्यानि परलोकभयाभीतानि तेन कारणेन महावीरचरित्रप्रशस्तिप्रमुखेषु-गुणचन्द्रगणिकृतश्रीमहा-10 | वीरचरित्रप्रशस्त्यादिषु निर्मलाप्रमुख-निम्मलाइत्यादिशब्दप्रमुखं त्यक्त्वा-पराकृत्य खरयरीति च लिखित लेखितं च तत्र-तत्स्थाने, निर्मलादिशब्दस्थाने तैः खरयरीतिकृतं कारितं चेत्यर्थः ।। तत्कथमितिचेच्छृणु-भवजलहिवायसंभंतभविअसंताणतारणसमत्थो । बोहित्थो व महत्थो सिरिसूरिजिणेसरो पढमो | गुरुसाराउ धवलाउ निम्मला साहुसंतई जम्हा । हिमवंताओ गंगु निग्गया सयलजणपुजा ॥२॥ इतिश्रीमहावीरचरित्रप्रशस्तौ, अत्रायं विचारः-खरतराणामुत्पत्तिः १२०४ वर्षे सर्वेषामपि सम्मता, तब खरतराणामनिष्टं,अतस्तदपाकरणाय 'निम्मला साहुसंतई जम्हा' इत्यत्र 'खरयरी साहुसंतई ति लिखितम् , एतच्चरित्रं च 'नंदसिहिरुदृसंखे वोकंते विक्कमाउ कालंमि । जिट्टस्स सुद्धतइआतिहिमि सोमे समत्तमिणं ॥१॥ इतिवचनात् सं० ११३९ वर्षे निष्पन्नम् , एवं च सति वयं न जिनदत्तमूलकाः किंतु जीर्णा इति मुधाख्यात्यर्थ विपरीतलिखनेनात्मा कर्थितः,तत्सिद्धिरपि न संजाता, अतः 'कृतश्च शीलविध्वंसो, न चानङ्गः शमं गत' इतिन्यायः संपन्न इतिगाथार्थः ॥४७॥ अथ कूटलिखनात सांप्रतं यजातं तदाह
पुत्थंतरनिण्णयओ जेसलमेकैमि कूडलिहणाओ। खीणसरा संजाया खरखरया तेण बहु खायं ॥४८||
पुस्तकान्तरनिर्णयात्-खरतरलिखितपुस्तकादन्यस्मात्पुस्तकान्नारदपुर्यादिभ्यः समानीतपुस्तकाद् यो निर्णयस्तस्मात्तपागच्छीयश्रीरत्नशेखरसूरिकृतश्राद्धप्रतिक्रमणसूत्रवृत्तिसंबन्धिपुस्तकादुपलक्षणात्तदीयप्रासादेषु शिलोत्कीर्णवर्णलिखनादेश्च तच्च प्राग् प्रदर्शितं
imamminim
॥२८८॥
Jain Education
Intern
For Personal and Private Use Only
www.jainelibrary.org