SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२८८॥ ummmmmmmmmmmmmarati जेसलमेरौ स्वास्येनैवाभ्युपगतमेवेतिगाथार्थः॥४६॥ अथ प्राचीनपाठपरावृत्तिकरणे भयरहिता अतः किं कृतमित्याह खरतरवितेण महाबीरचरिअप्पसत्थिपमुहेसु निम्मलापमुहं । चइऊण खरयरित्तिअ लिहिलेहाविअंच तहिं ॥४७॥ रुदविचार येन कारणेन जिनदत्तापत्यानि परलोकभयाभीतानि तेन कारणेन महावीरचरित्रप्रशस्तिप्रमुखेषु-गुणचन्द्रगणिकृतश्रीमहा-10 | वीरचरित्रप्रशस्त्यादिषु निर्मलाप्रमुख-निम्मलाइत्यादिशब्दप्रमुखं त्यक्त्वा-पराकृत्य खरयरीति च लिखित लेखितं च तत्र-तत्स्थाने, निर्मलादिशब्दस्थाने तैः खरयरीतिकृतं कारितं चेत्यर्थः ।। तत्कथमितिचेच्छृणु-भवजलहिवायसंभंतभविअसंताणतारणसमत्थो । बोहित्थो व महत्थो सिरिसूरिजिणेसरो पढमो | गुरुसाराउ धवलाउ निम्मला साहुसंतई जम्हा । हिमवंताओ गंगु निग्गया सयलजणपुजा ॥२॥ इतिश्रीमहावीरचरित्रप्रशस्तौ, अत्रायं विचारः-खरतराणामुत्पत्तिः १२०४ वर्षे सर्वेषामपि सम्मता, तब खरतराणामनिष्टं,अतस्तदपाकरणाय 'निम्मला साहुसंतई जम्हा' इत्यत्र 'खरयरी साहुसंतई ति लिखितम् , एतच्चरित्रं च 'नंदसिहिरुदृसंखे वोकंते विक्कमाउ कालंमि । जिट्टस्स सुद्धतइआतिहिमि सोमे समत्तमिणं ॥१॥ इतिवचनात् सं० ११३९ वर्षे निष्पन्नम् , एवं च सति वयं न जिनदत्तमूलकाः किंतु जीर्णा इति मुधाख्यात्यर्थ विपरीतलिखनेनात्मा कर्थितः,तत्सिद्धिरपि न संजाता, अतः 'कृतश्च शीलविध्वंसो, न चानङ्गः शमं गत' इतिन्यायः संपन्न इतिगाथार्थः ॥४७॥ अथ कूटलिखनात सांप्रतं यजातं तदाह पुत्थंतरनिण्णयओ जेसलमेकैमि कूडलिहणाओ। खीणसरा संजाया खरखरया तेण बहु खायं ॥४८|| पुस्तकान्तरनिर्णयात्-खरतरलिखितपुस्तकादन्यस्मात्पुस्तकान्नारदपुर्यादिभ्यः समानीतपुस्तकाद् यो निर्णयस्तस्मात्तपागच्छीयश्रीरत्नशेखरसूरिकृतश्राद्धप्रतिक्रमणसूत्रवृत्तिसंबन्धिपुस्तकादुपलक्षणात्तदीयप्रासादेषु शिलोत्कीर्णवर्णलिखनादेश्च तच्च प्राग् प्रदर्शितं imamminim ॥२८८॥ Jain Education Intern For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy